Loading...
अथर्ववेद > काण्ड 5 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 9
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    ज्या॑घो॒षा दु॑न्दु॒भयो॒ऽभि क्रो॑शन्तु॒ या दिशः॑। सेनाः॒ परा॑जिता य॒तीर॒मित्रा॑णामनीक॒शः ॥

    स्वर सहित पद पाठ

    ज्या॒ऽघो॒षा: । दु॒न्दु॒भय॑: । अ॒भि । क्रो॒श॒न्तु॒ । या: । दिश॑: । सेना॑:। परा॑ऽजिता: । य॒ती: । अ॒मित्रा॑णाम् । अ॒नी॒क॒ऽश: ॥२१.९॥


    स्वर रहित मन्त्र

    ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः। सेनाः पराजिता यतीरमित्राणामनीकशः ॥

    स्वर रहित पद पाठ

    ज्याऽघोषा: । दुन्दुभय: । अभि । क्रोशन्तु । या: । दिश: । सेना:। पराऽजिता: । यती: । अमित्राणाम् । अनीकऽश: ॥२१.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 9

    टिप्पणीः - ९−(ज्याघोषाः) मौर्वीध्वनयः (दुन्दुभयः) (अभि) प्रति (क्रोशन्तु) गर्जन्तु (याः) या गतौ−ड, टाप्। व्यापिकाः (दिशः) अत्यन्तसंयोगे द्वितीया। पूर्वादि दिशाः (सेनाः) सेनादलान् (पराजिताः) अभिभूताः (यतीः) इण्−शतृ, ङीप्। गच्छन्तीः (अमित्राणाम्) शत्रूणाम् (अनीकशः) म० ८। श्रेण्या श्रेण्या ॥

    इस भाष्य को एडिट करें
    Top