Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 10
    सूक्त - अथर्वा देवता - अग्निः छन्दः - स्वराट्पङ्क्तिः सूक्तम् - ब्रह्मविद्या सूक्त

    यो॒स्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्। त्वं तान॑ग्ने मे॒न्यामे॒नीन्कृ॑णु॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    य: । अ॒स्मान् । चक्षु॑षा । मन॑सा । चित्त्या॑ । आऽकू॑त्या । च॒ । य: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । त्वम् । तान् । अ॒ग्ने॒ । मे॒न्या । अ॒मे॒नीन् । कृ॒णु॒ । स्वाहा॑ ॥६.१०॥


    स्वर रहित मन्त्र

    योस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्। त्वं तानग्ने मेन्यामेनीन्कृणु स्वाहा ॥

    स्वर रहित पद पाठ

    य: । अस्मान् । चक्षुषा । मनसा । चित्त्या । आऽकूत्या । च । य: । अघऽयु: । अभिऽदासात् । त्वम् । तान् । अग्ने । मेन्या । अमेनीन् । कृणु । स्वाहा ॥६.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 10

    टिप्पणीः - १०−(यः) अधर्मी (अस्मान्) धार्मिकान् (चक्षुषा) नेत्रेण (मनसा) हृदयेन (चित्त्या) (आकूत्या) सङ्कल्पेन (च) समुच्चये (यः) युप विमोहने−ड। विमोहकः (अघायुः) अ० १।२०।२। पापेच्छुः (अभिदासात्) दास वधे−लेट्, वैदिको धातुः। अभितो दास्नुयात्। हिंस्यात् (त्वम्) (तान्) अघायून् (अग्ने) हे सर्वव्यापक परमेश्वर (मेन्या) वज्रेण (अमेनीन्) अवज्रान् (कृणु) कुरु (स्वाहा) इयं सुवाणी प्रार्थनास्ति ॥

    इस भाष्य को एडिट करें
    Top