Loading...
अथर्ववेद > काण्ड 5 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 1
    सूक्त - अथर्वा देवता - अरातिसमूहः छन्दः - विराड्गर्भा प्रस्तारपङ्क्तिः सूक्तम् - अरातिनाशन सूक्त

    आ नो॑ भर॒ मा परि॑ ष्ठा अराते॒ मा नो॑ रक्षी॒र्दक्षि॑णां नी॒यमा॑नाम्। नमो॑ वी॒र्त्साया॒ अस॑मृद्धये॒ नमो॑ अ॒स्त्वरा॑तये ॥

    स्वर सहित पद पाठ

    आ । न॒: । भ॒र॒ । मा । परि॑ । स्था॒: । अ॒रा॒ते॒ । मा । न॒: । र॒क्षी॒: । दक्षि॑णाम् । नी॒यमा॑नाम् । नम॑: । वि॒ऽई॒र्त्सायै॑ । अस॑म्ऽऋध्दये । नम॑: । अ॒स्तु॒। अरा॑तये ॥७.१॥


    स्वर रहित मन्त्र

    आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम्। नमो वीर्त्साया असमृद्धये नमो अस्त्वरातये ॥

    स्वर रहित पद पाठ

    आ । न: । भर । मा । परि । स्था: । अराते । मा । न: । रक्षी: । दक्षिणाम् । नीयमानाम् । नम: । विऽईर्त्सायै । असम्ऽऋध्दये । नम: । अस्तु। अरातये ॥७.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 1

    टिप्पणीः - १−(आ) आगत्य (नः) अस्मान् (भर) पोषय (परि) पृथक् (मा स्थाः) मा तिष्ठ (अराते) आ० १।१८।१। रा दाने−क्तिन्। हे अदानशक्ते (नः) अस्मभ्यम् (मा रक्षीः) स्वार्थं मा स्वीकुरु (दक्षिणाम्) द्रुदक्षिभ्यामिनन्। उ० २।५०। इति दक्ष वृद्धौ−इनन्। दक्षिणा दक्षतेः समर्द्धयतिकर्मणः−निरु० १।७। दानम्। प्रतिष्ठाम् (नीयमानाम्) उह्यमानाम् (नमः) सत्कारः। अन्ननाम−निघ० २।७। वज्रनाम−निघ० २।२––०। (वीर्त्सायै) आप्ज्ञप्यृधामीत्। पा० ७।४।५५। इति वि+ऋधु वृद्धौ सनि, ईत्। अ प्रत्ययात्। पा० ३।३।१०२। इति अ, टाप्। अवृद्धीच्छायै (समृद्धये) सम्पत्तये (नमः) (अस्तु) भवतु (अरातये) अदानशक्तये। निर्धनतायै ॥

    इस भाष्य को एडिट करें
    Top