Loading...
अथर्ववेद > काण्ड 6 > सूक्त 114

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 114/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - अनुष्टुप् सूक्तम् - उन्मोचन सूक्त

    मेद॑स्वता॒ यज॑मानाः स्रु॒चाज्या॑नि॒ जुह्व॑तः। अ॑का॒मा वि॑श्वे वो देवाः॒ शिक्ष॑न्तो॒ नोप॑ शेकिम ॥

    स्वर सहित पद पाठ

    मेद॑स्वता । यज॑माना: । स्रु॒चा । आज्या॑नि । जुह्व॑त: । अ॒का॒मा: । वि॒श्वे॒ । व॒: । दे॒वा॒: । शिक्ष॑न्त: । न । उप॑ । शे॒कि॒म॒ ॥११४.३॥


    स्वर रहित मन्त्र

    मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः। अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥

    स्वर रहित पद पाठ

    मेदस्वता । यजमाना: । स्रुचा । आज्यानि । जुह्वत: । अकामा: । विश्वे । व: । देवा: । शिक्षन्त: । न । उप । शेकिम ॥११४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 114; मन्त्र » 3

    टिप्पणीः - ३−(मेदस्वता) मेदृ मेधाहिंसनयोः−असुन्। स्निग्धपदार्थयुक्तेन (यजमानाः) ईश्वरोपासकाः। पदार्थ- संयोजकवियोजका विज्ञानिनः (स्रुचा) अ० ५।२७।५। स्रु−चिक्। स्रावयन्ति गमयन्ति हविर्येन तेन। स्रुवेण। यज्ञपात्रेण (आज्यानि) अ– ५।८।१। योगक्रियासाधनानि घृततैलादिकानि (जुह्वतः) समर्पयन्तः (अकामाः) कामनारहिताः (विश्वे) सर्वे (वः) युष्माकम् (देवाः) विद्वांसः। अन्यद्यथा−म० २ ॥

    इस भाष्य को एडिट करें
    Top