Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 16/ मन्त्र 1
सूक्त - शौनक्
देवता - चन्द्रमाः
छन्दः - निचृत्त्रिपदा गायत्री
सूक्तम् - अक्षिरोगभेषज सूक्त
आब॑यो॒ अना॑बयो॒ रस॑स्त उ॒ग्र आ॑बयो। आ ते॑ कर॒म्भम॑द्मसि ॥
स्वर सहित पद पाठआव॑यो॒ इति॑ । अना॑बयो॒ इति॑। रस॑: । ते॒ । उ॒ग्र: । आ॒ब॒यो॒ इति॑ । आ । ते॒ । क॒र॒म्भम् । अ॒द्म॒सि॒ ॥१६.१॥
स्वर रहित मन्त्र
आबयो अनाबयो रसस्त उग्र आबयो। आ ते करम्भमद्मसि ॥
स्वर रहित पद पाठआवयो इति । अनाबयो इति। रस: । ते । उग्र: । आबयो इति । आ । ते । करम्भम् । अद्मसि ॥१६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 16; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(आबयो) भृमृशीङ्०। उ० १।७। इति आङ्+वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु−उ। वस्य बः। हे समन्ताद् गतिशील (अनाबयो) वी−उ। हे गतिशून्य (रसः) आनन्दः (ते) तव (उग्रः) ऋज्रेन्द्राग्र०। उ० २।२८। इति उच समवाये−रन्। समवेतः। नित्यसम्बद्धः (आबयो) हे समन्तात् प्रकाशमान (आ) सम्यक् (ते) तव (करम्भम्) अ० ७।४।२। सक्तून्। अन्नम् (अद्मसि) अद्मः। खादामः ॥
इस भाष्य को एडिट करें