Loading...
अथर्ववेद > काण्ड 6 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 16/ मन्त्र 1
    सूक्त - शौनक् देवता - चन्द्रमाः छन्दः - निचृत्त्रिपदा गायत्री सूक्तम् - अक्षिरोगभेषज सूक्त

    आब॑यो॒ अना॑बयो॒ रस॑स्त उ॒ग्र आ॑बयो। आ ते॑ कर॒म्भम॑द्मसि ॥

    स्वर सहित पद पाठ

    आव॑यो॒ इति॑ । अना॑बयो॒ इति॑। रस॑: । ते॒ । उ॒ग्र: । आ॒ब॒यो॒ इति॑ । आ । ते॒ । क॒र॒म्भम् । अ॒द्म॒स‍ि॒ ॥१६.१॥


    स्वर रहित मन्त्र

    आबयो अनाबयो रसस्त उग्र आबयो। आ ते करम्भमद्मसि ॥

    स्वर रहित पद पाठ

    आवयो इति । अनाबयो इति। रस: । ते । उग्र: । आबयो इति । आ । ते । करम्भम् । अद्मस‍ि ॥१६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 16; मन्त्र » 1

    टिप्पणीः - १−(आबयो) भृमृशीङ्०। उ–० १।७। इति आङ्+वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु−उ। वस्य बः। हे समन्ताद् गतिशील (अनाबयो) वी−उ। हे गतिशून्य (रसः) आनन्दः (ते) तव (उग्रः) ऋज्रेन्द्राग्र०। उ० २।२८। इति उच समवाये−रन्। समवेतः। नित्यसम्बद्धः (आबयो) हे समन्तात् प्रकाशमान (आ) सम्यक् (ते) तव (करम्भम्) अ० ७।४।२। सक्तून्। अन्नम् (अद्मसि) अद्मः। खादामः ॥

    इस भाष्य को एडिट करें
    Top