Loading...
अथर्ववेद > काण्ड 6 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 16/ मन्त्र 4
    सूक्त - शौनक् देवता - चन्द्रमाः छन्दः - त्रिपदा प्रतिष्ठा गायत्री सूक्तम् - अक्षिरोगभेषज सूक्त

    अ॑ल॒साला॑सि॒ पूर्वा॑ सि॒लाञ्जा॑ला॒स्युत्त॑रा। नी॑लागल॒साला॑ ॥

    स्वर सहित पद पाठ

    अ॒ल॒साला॑ । अ॒सि॒ । पूर्वा॑ । सि॒लाञ्जा॑ला । अ॒सि॒ । उत्त॑रा । नी॒ला॒ग॒ल॒साला॑ ॥१६.४॥


    स्वर रहित मन्त्र

    अलसालासि पूर्वा सिलाञ्जालास्युत्तरा। नीलागलसाला ॥

    स्वर रहित पद पाठ

    अलसाला । असि । पूर्वा । सिलाञ्जाला । असि । उत्तरा । नीलागलसाला ॥१६.४॥

    अथर्ववेद - काण्ड » 6; सूक्त » 16; मन्त्र » 4

    टिप्पणीः - ४−(अलसाला) अलस+अला। न लसतीति, लस दीप्तौ−अच्+अल वारणे−अच्, टाप्। अलसान् क्रियामन्दान् वारयति सा (असि) (पूर्वा) प्रधाना शक्तिः (सिलाञ्जाला) पिल कणश आदाने−क। पतिचण्डिभ्यामालञ्। उ० १।११७। इति सिल+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु−आलञ्। सिलान् कणान् कणान् अनक्ति प्रकटयतीति सा (उत्तरा) उत्कृष्टतरा शक्ति (नीलागलसाला) नील+आगल+साला। नि+इल गतौ−क। डलयौरैक्यम्। ॠदोरप्। पा० ३।३।७७। इति आड्+गॄ निगरणे−अप्, रस्य लः। षल गतौ−घञ्, टाप्। नीलानां नीडानां निवासस्थानां लोकानाम् आगले आगरे आगारे गृहे ब्रह्माण्डे व्यापिका ॥

    इस भाष्य को एडिट करें
    Top