Loading...
अथर्ववेद > काण्ड 9 > सूक्त 6 > पर्यायः 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 13
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - साम्नी निचृत्पङ्क्तिः सूक्तम् - अतिथि सत्कार

    यद॑शन॒कृतं॒ ह्वय॑न्ति हवि॒ष्कृत॑मे॒व तद्ध्व॑यन्ति ॥

    स्वर सहित पद पाठ

    यत् । अ॒श॒न॒ऽकृत॑म् । ह्वय॑न्ति । ह॒वि॒:ऽकृत॑म् । ए॒व । तत् । ह्व॒य॒न्ति॒ ॥६.१३॥


    स्वर रहित मन्त्र

    यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥

    स्वर रहित पद पाठ

    यत् । अशनऽकृतम् । ह्वयन्ति । हवि:ऽकृतम् । एव । तत् । ह्वयन्ति ॥६.१३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 1; मन्त्र » 13

    टिप्पणीः - १३−(यत्) यदा (अशनकृतम्) सूपकारम् (ह्वयन्ति) आह्वयन्ति (हविष्कृतम्) दातव्यादातव्यव्यवहाराणां कर्तारं परमेश्वरम् (एव) (तत्) तदा (ह्वयन्ति) ॥

    इस भाष्य को एडिट करें
    Top