अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - याजुषी त्रिष्टुप्
सूक्तम् - अतिथि सत्कार
यदु॑पस्तृ॒णन्ति॑ ब॒र्हिरे॒व तत् ॥
स्वर सहित पद पाठयत् । उ॒प॒ऽस्तृ॒णन्ति॑ । ब॒र्हि: । ए॒व । तत् ॥६.८॥
स्वर रहित मन्त्र
यदुपस्तृणन्ति बर्हिरेव तत् ॥
स्वर रहित पद पाठयत् । उपऽस्तृणन्ति । बर्हि: । एव । तत् ॥६.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(यत्) यत्किंचित् (उपस्तृणन्ति) आच्छादनानि कुर्वन्ति (बर्हिः) अ० ५।२२।१। कुशासनम्। यज्ञसामग्री ॥
इस भाष्य को एडिट करें