Loading...
अथर्ववेद > काण्ड 9 > सूक्त 6 > पर्यायः 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - याजुषी त्रिष्टुप् सूक्तम् - अतिथि सत्कार

    यदु॑पस्तृ॒णन्ति॑ ब॒र्हिरे॒व तत् ॥

    स्वर सहित पद पाठ

    यत् । उ॒प॒ऽस्तृ॒णन्ति॑ । ब॒र्हि: । ए॒व । तत् ॥६.८॥


    स्वर रहित मन्त्र

    यदुपस्तृणन्ति बर्हिरेव तत् ॥

    स्वर रहित पद पाठ

    यत् । उपऽस्तृणन्ति । बर्हि: । एव । तत् ॥६.८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 1; मन्त्र » 8

    टिप्पणीः - ८−(यत्) यत्किंचित् (उपस्तृणन्ति) आच्छादनानि कुर्वन्ति (बर्हिः) अ० ५।२२।१। कुशासनम्। यज्ञसामग्री ॥

    इस भाष्य को एडिट करें
    Top