अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
यदा॑ञ्जनाभ्यञ्ज॒नमा॒हर॒न्त्याज्य॑मे॒व तत् ॥
स्वर सहित पद पाठयत् । आ॒ञ्ज॒न॒ऽअ॒भ्य॒ञ्ज॒नम् । आ॒ऽहर॑न्ति । आज्य॑म् । ए॒व । तत् ॥६.११॥
स्वर रहित मन्त्र
यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत् ॥
स्वर रहित पद पाठयत् । आञ्जनऽअभ्यञ्जनम् । आऽहरन्ति । आज्यम् । एव । तत् ॥६.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 1;
मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(यत्) यदा (आञ्जनाभ्यञ्जनम्) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-ल्युट्। सम्यक् चन्दनादिलेपनं तैलादिमर्दनं च (आहरन्ति) (आज्यम्) अ० ५।८।१। आङ्+अञ्जू व्यक्तौ-क्यप्। संसारस्य व्यक्तिकरं ब्रह्म (एव) (तत्) तदा ॥
इस भाष्य को एडिट करें