अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 22
तृणा॑नि॒ प्राप्तः॒ सोमो॒ राजा॑ ॥
स्वर सहित पद पाठतृणा॑नि । प्रऽआ॑प्त: । सोम॑: । राजा॑ ॥१२.२२॥
स्वर रहित मन्त्र
तृणानि प्राप्तः सोमो राजा ॥
स्वर रहित पद पाठतृणानि । प्रऽआप्त: । सोम: । राजा ॥१२.२२॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(तृणानि) अ० २।३०।१। तृणवत् सृष्टिवस्तूनि (प्राप्तः) व्याप्तः सन् (सोमः) उत्पादकः (राजा) सर्वशासकः ॥
इस भाष्य को एडिट करें