अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 6
दे॒वानां॒ पत्नीः॑ पृ॒ष्टय॑ उप॒सदः॒ पर्श॑वः ॥
स्वर सहित पद पाठदे॒वाना॑म् । पत्नी॑: । पृ॒ष्टय॑: । उ॒प॒ऽसद॑: । पर्श॑व: ॥१२.६॥
स्वर रहित मन्त्र
देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥
स्वर रहित पद पाठदेवानाम् । पत्नी: । पृष्टय: । उपऽसद: । पर्शव: ॥१२.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(देवानाम्) दिव्यगुणवतामग्निवाय्वादीनाम् (पत्नीः) अ० २।१२।१। पालनशक्तयः (पृष्टयः) अ० ४।३।६। पार्श्वास्थीनि (उपसदः) संगताः सूक्ष्मतन्मात्राः (पर्शवः) स्पृशेः श्वण्शुनौ पृ च। उ० ५।२७। स्पृश स्पर्शने−शुन्, धातोश्च पृ इत्यादेशः। पार्श्वाधःस्थास्थीनि ॥
इस भाष्य को एडिट करें