Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - गौः छन्दः - आसुरी गायत्री सूक्तम् - गौ सूक्त

    इ॑न्द्रा॒णी भ॒सद्वा॒युः पुच्छं॒ पव॑मानो॒ बालाः॑ ॥

    स्वर सहित पद पाठ

    इ॒न्द्रा॒णी । भ॒सत् । वा॒यु: । पुच्छ॑म् । पव॑मान: । बाला॑: ॥१२.८॥


    स्वर रहित मन्त्र

    इन्द्राणी भसद्वायुः पुच्छं पवमानो बालाः ॥

    स्वर रहित पद पाठ

    इन्द्राणी । भसत् । वायु: । पुच्छम् । पवमान: । बाला: ॥१२.८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 8

    टिप्पणीः - ८−(इन्द्राणी) अ० १।२७।४। इन्द्रस्य पत्नी। सूर्यदीप्तिः (भसत्) अ० ४।१४।८। कटिभागः (पुच्छम्) पुच्छ प्रसादे-अच्, इति शब्दकल्पद्रुमः। प्रसन्नताकारणम्। पश्चाद्भागः (पवमानः) अ० ३।३१।२। संशोधकपदार्थः (बालाः) बाल-अर्शआद्यच्, टाप्। बालाः केशाकाराः अवयवाः सन्ति यासां ताः। कूर्च्यः ॥

    इस भाष्य को एडिट करें
    Top