Loading...
अथर्ववेद > काण्ड 1 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 32/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - द्यावापृथिवी छन्दः - अनुष्टुप् सूक्तम् - महद्ब्रह्मा सूक्त

    यद्रोद॑सी॒ रेज॑माने॒ भूमि॑श्च नि॒रत॑क्षतम्। आ॒र्द्रं तद॒द्य स॑र्व॒दा स॑मु॒द्रस्ये॑व स्रो॒त्याः ॥

    स्वर सहित पद पाठ

    यत् । रोद॑सी॒ इति॑ । रेज॑माने॒ इति॑ । भूमि॑: । च॒ । नि॒:ऽअत॑क्षतम् । आ॒र्द्रम् । तत् । अ॒द्य । स॒र्व॒दा । स॒मु॒द्रस्य॑ऽइव । स्रो॒त्या: ॥


    स्वर रहित मन्त्र

    यद्रोदसी रेजमाने भूमिश्च निरतक्षतम्। आर्द्रं तदद्य सर्वदा समुद्रस्येव स्रोत्याः ॥

    स्वर रहित पद पाठ

    यत् । रोदसी इति । रेजमाने इति । भूमि: । च । नि:ऽअतक्षतम् । आर्द्रम् । तत् । अद्य । सर्वदा । समुद्रस्यऽइव । स्रोत्या: ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 32; मन्त्र » 3

    पदार्थ -
    (রোদসী) হে সূর্য (চ) এবং (ভূমিঃ) ভূমি! (রেজমানে) কম্পিত হইয়া তোমরা উভয়ে (য়) যে রসকে (নিরতক্ষতম্) উৎপন্ন করিয়াছ (তৎ) সেই (আর্দ্রং) রস (অদ্র) আজ (সর্বদা) চিরদিন (সমুদ্রস্য) সমুদ্রের (স্রোত্যাঃ) প্রবাহের (ইব) সমান বর্তমান।

    भावार्थ - হে কম্পমান সূর্য ও ভূমি! তোমরা উভয়ে যে রসকে উৎপন্ন করিয়াছ সেই রস আজ চিরদিন সমুদ্রের প্রবাহের ন্যায় বর্তমান রহিয়াছ।

    मन्त्र (बांग्ला) - য়দ্ রোদসী রেজমানে ভূমিমচ নিরতক্ষতম্। আর্দ্রং তদদ্য সর্বদা সমুদ্রস্যেব স্রোত্যাঃ।।

    ऋषि | देवता | छन्द - ব্রহ্মা। দ্যাব্যাপৃথিবী। অনুষ্টুপ্

    इस भाष्य को एडिट करें
    Top