अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 3
सूक्त - अथर्वा
देवता - इन्द्रः, सौप्रजाः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ। जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न् ॥
स्वर सहित पद पाठआ॒ऽशी: । न॒: । ऊर्ज॑म् । उ॒त । सौ॒प्र॒जा॒:ऽत्वम् । दक्ष॑म् । ध॒त्त॒म् । द्रवि॑णम् । सऽचे॑तसौ । जय॑म् । क्षेत्रा॑णि । सह॑सा । अ॒यम् । इ॒न्द्र॒ । कृ॒ण्वा॒न: । अ॒न्यान् । अध॑रान् । स॒ऽपत्ना॑न् ॥२९.३॥
स्वर रहित मन्त्र
आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ। जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यानधरान्त्सपत्नान् ॥
स्वर रहित पद पाठआऽशी: । न: । ऊर्जम् । उत । सौप्रजा:ऽत्वम् । दक्षम् । धत्तम् । द्रविणम् । सऽचेतसौ । जयम् । क्षेत्राणि । सहसा । अयम् । इन्द्र । कृण्वान: । अन्यान् । अधरान् । सऽपत्नान् ॥२९.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 3
विषय - उत्तम जीवन
पदार्थ -
१. प्रभु गृहस्थों से कहते हैं कि (सचेतसौ) = ज्ञान और स्मृतिवाले होते हुए तुम दोनों (नः आशी:) = हमारी इच्छा को-प्रभु-प्राप्ति की कामना को, (ऊर्जम्) = बल व प्राणशक्ति को (उत) = और (सौप्रजास्त्वम्) = उत्तम सन्तानों को, (दक्षम्) = उन्नति व कुशलता को तथा (द्रविणम्) = धन को (धत्तम्) = धारण करो। २. (अयम्) = यह गृहपति (इन्द्रः) = जितेन्द्रिय बना रहकर (सहसा) = शत्रुओं का मर्षण कर देनेवाली शक्ति से (जयम्) = विजय को तथा (क्षेत्राणि) = विकास के योग्य शरीरों को [इदं शरीरं कौन्तेय क्षेत्रमत्यभिधीयते] (कृण्वान:) = करता हुआ। (अन्यान्) = अन्य (सपत्नान्) = काम-क्रोधादि शत्रुओं को (अधरान् कृण्वान:) = पादाक्रान्त करता है। यह शरीर में किसी प्रकार के रोगों को नहीं आने देता।
भावार्थ -
उत्तम जीवन का साधन यही है कि हम सचेत बने रहें, प्रभु का स्मरण रक्खें। 'शक्ति सुप्रजा, दक्षता व द्रविण' को सिद्ध करने के लिए यत्नशील हो। विजयी बनें। शरीरों को ठीक रक्खें। काम-क्रोध आदि शत्रुओं को प्रबल न होने दें।
इस भाष्य को एडिट करें