अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 2
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते। तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम् ॥
स्वर सहित पद पाठआत् । अ॒ङ्ग । कु॒वित् । अ॒ङ्ग । श॒तम् । या । भे॒ष॒जानि॑ । ते॒ । तेषा॑म् । अ॒सि॒ । त्वम् । उ॒त्ऽत॒मम् । अ॒ना॒स्रा॒वम् । अरो॑गणम् ॥३.२॥
स्वर रहित मन्त्र
आदङ्गा कुविदङ्गा शतं या भेषजानि ते। तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥
स्वर रहित पद पाठआत् । अङ्ग । कुवित् । अङ्ग । शतम् । या । भेषजानि । ते । तेषाम् । असि । त्वम् । उत्ऽतमम् । अनास्रावम् । अरोगणम् ॥३.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 2
विषय - अनास्त्रावम, अरोगणम्
पदार्थ -
१. (आत्) = और यह बात है कि हे (अङ्गा) = अङ्गो! (कुवित् अङ्गा) = बहुविध अङ्गो ! [कुवित्-बहु नि०] (या) = जो (ते) = आपकी (शतं भेषजानि) = सैकड़ों औषध हैं (तेषाम्) = उनमें (त्वम्) = तु, अर्थात् गतमन्त्र में वर्णित पर्वतीय जल (उत्तमम् असि) = उत्तम है, (अनास्त्रावम्) = रक्तस्त्राव को रोकनेवाला तथा (अरोगणम्) = रोग को दूर करनेवाला है। २. पर्वतीय जल रक्तस्राव को रोकता है और अङ्गों को नीरोग बनाता है।
भावार्थ -
पर्वतीय जल रक्तस्त्राव को रोककर अङ्गों पर लगनेवाले घावों को दूर करता है।
इस भाष्य को एडिट करें