Loading...
अथर्ववेद > काण्ड 2 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 5
    सूक्त - काण्वः देवता - मही अथवा चन्द्रमाः छन्दः - आर्षी त्रिष्टुप् सूक्तम् - कृमिजम्भन सूक्त

    ये क्रिम॑यः॒ पर्व॑तेषु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः। ये अ॒स्माकं॑ त॒न्व॑माविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम् ॥

    स्वर सहित पद पाठ

    ये क्रिम॑य: । पर्व॑तेषु । वने॑षु । ओष॑धीषु । प॒शुषु॑ । अ॒प्ऽसु । अ॒न्त: । ये । अ॒स्माक॑म् । त॒न्व᳡म् । आ॒ऽवि॒वि॒शु: । सर्व॑म् । तत् । ह॒न्मि॒ । जनि॑म । क्रिमी॑णाम् ॥३१.५॥


    स्वर रहित मन्त्र

    ये क्रिमयः पर्वतेषु वनेष्वोषधीषु पशुष्वप्स्व१न्तः। ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥

    स्वर रहित पद पाठ

    ये क्रिमय: । पर्वतेषु । वनेषु । ओषधीषु । पशुषु । अप्ऽसु । अन्त: । ये । अस्माकम् । तन्वम् । आऽविविशु: । सर्वम् । तत् । हन्मि । जनिम । क्रिमीणाम् ॥३१.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 5

    पदार्थ -

    १. (ये) = जो (क्रिमयः) = कृमि (पर्वतेषु) = पर्वतों में हैं, (वनेषु) = बनों में हैं, (ओषधिषु) = औषधियों में हैं, (पशुषु) = पशुओं में हैं अथवा (अप्सु अन्त:) = जलों में हैं (तत्) = उन (सर्वम्) = सब (क्रिमीणाम्) = कृमियों के (जनिम) = जन्म को (हन्मि) = मैं नष्ट करता हूँ। उल्लिखित पर्वत आदि के सम्पर्क में आने पर (ये) = जो कृमि (अस्माकम्) = हमारे (तन्वम्) = शरीर में (आविविशुः) = प्रवेश कर गये हैं, उन सब कृमियों के फैलाव [जनिम-विकास] को भी मैं नष्ट करता है।

    भावार्थ -

    पर्वत, वन, ओषधि, पशु व जलों में होनेवाले रोगकृमि हमारे शरीरों में भी प्रवेश कर जाते हैं, हम उन्हें विनष्ट करें।

    इस भाष्य को एडिट करें
    Top