अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 1
सूक्त - पतिवेदन
देवता - अग्निः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पतिवेदन सूक्त
आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न। जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै ॥
स्वर सहित पद पाठआ । न॒: । अ॒ग्ने॒ । सु॒ऽम॒तिम् । स॒म्ऽभ॒ल: । ग॒मे॒त् । इ॒माम् । कु॒मा॒रीम् । स॒ह । न॒: । भगे॑न । जु॒ष्टा । व॒रेषु॑ । सम॑नेषु । व॒ल्गु: । ओ॒षम् । पत्या॑ । सौभ॑गम् । अ॒स्तु॒ । अ॒स्यै ॥३६.१॥
स्वर रहित मन्त्र
आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन। जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्त्वस्यै ॥
स्वर रहित पद पाठआ । न: । अग्ने । सुऽमतिम् । सम्ऽभल: । गमेत् । इमाम् । कुमारीम् । सह । न: । भगेन । जुष्टा । वरेषु । समनेषु । वल्गु: । ओषम् । पत्या । सौभगम् । अस्तु । अस्यै ॥३६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 1
विषय - सुमतिं सम्भलः [गमेत्]
पदार्थ -
१. हे (अग्ने) = परमात्मन् ! (नः) = हमारी (सुमतिम्) = कल्याणी मतिवाली, समझदार इस कन्या को (सम्भल:) = [भल परिभाषणे] बोलने में अत्यन्त मधुर वर (आगमेत) = प्राप्त हो। कन्या सुमति है छल-छिद्रवाली नहीं, उसे साधुस्वभाव पति ही प्राप्त हो। २. (नः) = हमारी (इमां कुमारीम्) = इस कुमारी को (भगेन सह) = ऐश्वर्य के साथ यह वर प्राप्त हो। पति के लिए आवश्यक है कि वह कमानेवाला हो, क्योंकि गृहस्थ बिना धन के चल ही नहीं सकता। ३. हमारी यह कन्या (समनेषु)=[सहृदयेषु-सा०] सहदय-प्रेम-दयादि भावों से पूर्ण हृदयवले (बरेषु) = वरपक्ष के व्यक्तियों में (जुष्टा) = प्रीतिपूर्वक सेवा करनेवाली हो-उन्हें प्रिय हो। (वल्गः) = इसका जीवन वहाँ सुन्दर हो। (पत्या) = पति के साथ (ओषम्) = सब प्रकार सहनिवासवाला-सहनिवासका साधनभूत (सौभगम्) = सौभाग्य (अस्यै अस्तु) = इसके लिए हो।
भावार्थ -
पति बोलने में मधुर [संभल:], कमानेवाला [भगेन सह], पत्नी के साथ कार्यों को करनेवाला [ओषं सौभगम्] हो। पत्नी समझदार [सुमतिः], सर्वप्रिय [जुष्टा] व सुन्दर जीवनवाली [बल्ाः] हो।
इस भाष्य को एडिट करें