अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 4
वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इन्द्रं॑ म॒न्दिन॑श्चमू॒षदः॑। प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्वर्मन॑वे॒ ज्योति॒रार्य॑म् ॥
स्वर सहित पद पाठवय॑: । न । वृ॒क्षम् । सु॒ऽप॒ला॒शम् । आ । अ॒स॒द॒न् । सोमा॑स: । इन्द्र॑म् । म॒न्दिन॑: । च॒मू॒ऽसद॑: ॥ प्र । ए॒षा॒म् । अनी॑कम् । शव॑सा । दवि॑द्युतत् । वि॒दत् । स्व॑: । मन॑वे । ज्योति॑: । आर्यम् ॥१७.४॥
स्वर रहित मन्त्र
वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः। प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥
स्वर रहित पद पाठवय: । न । वृक्षम् । सुऽपलाशम् । आ । असदन् । सोमास: । इन्द्रम् । मन्दिन: । चमूऽसद: ॥ प्र । एषाम् । अनीकम् । शवसा । दविद्युतत् । विदत् । स्व: । मनवे । ज्योति: । आर्यम् ॥१७.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 4
विषय - 'स्वः आर्य' ज्योतिः
पदार्थ -
१. (न) = जैसे (वयः) = पक्षी (सुपलाशम्) = शोभन पर्णों [पत्तों] से युक्त (वृक्षम्) = वृक्ष पर (आसदन्) = असीन होते हैं, इसी प्रकार (मन्दिन:) = आनन्द का वर्धन करनेवाले (चमूषदः) = [चम्बो, द्यावापृथिव्योः] द्यावापृथिवी में-मस्तिष्क व शरीर में स्थित होनेवाले-इनको तेजस्वी व दीप्त बनानेवाले (सोमास:) = सोमकण (इन्द्रम) = जितेन्द्रिय पुरुष में (आसीन) = होते हैं। २. (एषाम) = इन चमूषद् सोमकणों का (अनीकम्) = बल [तेज] (शवसा) = शक्ति से (विद्युतत्) = चमक उठता है और मनवे विचारशील पुरुषों के लिए (स्व:) = सुख देनेवाली (आर्यम्) = श्रेष्ठ (ज्योतिः) = ज्ञानज्योति को प्रभु (विदत्) = प्राप्त कराते हैं।
भावार्थ - हमारे शरीर में सोमकण सुरक्षित होते हैं। वे जीवन को आनन्दप्रद बनाते हैं। इनसे शरीर तेजस्वी होता है और मस्तिष्क उत्तम ज्ञानज्योति से परिपूर्ण हो जाता है।
इस भाष्य को एडिट करें