अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 2
सूक्त - वसिष्ठः
देवता - इन्द्रः
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - सूक्त-७३
नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र। न वी॒र्यमिन्द्र ते॒ न राधः॑ ॥
स्वर सहित पद पाठनु । चि॒त् । नु । ते॒ । मन्य॑मानस्य । द॒स्म॒ । उत् । अ॒श्नु॒व॒न्ति॒ । म॒हि॒मान॑म् । उ॒ग्र॒ । न । वी॒र्य॑म् । इ॒न्द्र॒ । ते॒ । न । राध॑: ॥७३.२॥
स्वर रहित मन्त्र
नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र। न वीर्यमिन्द्र ते न राधः ॥
स्वर रहित पद पाठनु । चित् । नु । ते । मन्यमानस्य । दस्म । उत् । अश्नुवन्ति । महिमानम् । उग्र । न । वीर्यम् । इन्द्र । ते । न । राध: ॥७३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 2
विषय - अनन्त 'महिमा-पराक्रम व ऐश्वर्य'
पदार्थ -
१. हे (उग्र) = तेजस्विन् (दस्म) = दर्शनीय प्रभो। (मन्यमानस्य) = सब-कुछ जानते हुए (ते) = आपकी (महिमानम्) = महिमा को (नू चित् नु) = न ही कोई (उत् अश्नुवन्ति) = व्याप्त करने में समर्थ होते हैं। आपकी अनन्त महिमा को यह सारा ब्रह्माण्ड भी व्याप्त नहीं कर पाता। यह तो आपके एक देश में ही है 'एतावानस्य महिमातो ज्यायाँश्च पूरुषः'। २. हे (इन्द्र) = सर्वशक्तिमन् प्रभो। (न) = नहीं (ते) = आपके (वीर्यम्) = पराक्रम को और (न राधा) = न ही ऐश्वर्य को कोई नाप सकता है। आपका पराक्रम व ऐश्वर्य अनन्त है, वह मापा नहीं जा सकता।
भावार्थ - प्रभु की 'महिमा, पराक्रम व ऐश्वर्य' अनन्त हैं।
इस भाष्य को एडिट करें