अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 1
सूक्त - वसिष्ठः
देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः
छन्दः - अनुष्टुप्
सूक्तम् - वर्चः प्राप्ति सुक्त
ह॑स्तिवर्च॒सं प्र॑थतां बृ॒हद्यशो॒ अदि॑त्या॒ यत्त॒न्वः॑ संब॒भूव॑। तत्स॑र्वे॒ सम॑दु॒र्मह्य॑मे॒तद्विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥
स्वर सहित पद पाठह॒स्ति॒ऽव॒र्च॒सम् । प्र॒थ॒ता॒म् । बृ॒हत् । यश॑: । अदि॑त्या: । यत् । त॒न्व᳡: । स॒म्ऽब॒भूव॑ । तत् । सर्वे॑ । सम् । अ॒दु॒: । मह्य॑म् । ए॒तत् । विश्वे॑ । दे॒वा: । अदि॑ति: । रा॒ऽजोषा॑: ॥२२.१॥
स्वर रहित मन्त्र
हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव। तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥
स्वर रहित पद पाठहस्तिऽवर्चसम् । प्रथताम् । बृहत् । यश: । अदित्या: । यत् । तन्व: । सम्ऽबभूव । तत् । सर्वे । सम् । अदु: । मह्यम् । एतत् । विश्वे । देवा: । अदिति: । राऽजोषा: ॥२२.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 1
विषय - हस्तिवर्चसम्
पदार्थ -
१. मुझमें (हस्तिवर्चसम्) = हाथी का बल (बृहद्यश:) = महान् यश को (प्रथताम्) = विस्तृत करे, अर्थात् मैं हाथी के समान बल प्राप्त करूँ, परन्तु मेरा वह बल मुझे यशस्वी बनानेवाला हो। मुझे वह बल प्राप्त हो (यत्) = जोकि (अदित्या:) = प्रकृति के, अदीना देवमाता [सूर्यादि का निर्माण करनेवाली प्रकृति] के (तन्व:) = शरीर से (संबभूव) = उत्पन्न हुआ है। जीवन जितना प्राकृतिक प्रकृति के अनुकूल-स्वाभाविक होगा, उतना ही शरीर का बल बढ़ेगा। २. (तत् एतत्)= प्रसिद्ध इस बल को (विश्वेदेवा:) = सूर्य आदि सब देव और (सजोष:) = उनके साथ समान प्रीतिवाली (अदितिः) = उनकी माता प्रकृति-ये (सर्वे) = सब (सम्) = मिलकर (महाम्) = मेरे लिए (अदुः) = देते हैं।
भावार्थ -
जितना-जितना हमारा जीवन स्वाभाविक होगा, उतना-उतना ही हम शक्तिशाली बनेंगे। अदिति [प्रकृति] व सूर्य आदि सब देव हमें बल प्राप्त कराएंगे।
इस भाष्य को एडिट करें