Loading...
अथर्ववेद > काण्ड 3 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 5
    सूक्त - वसिष्ठः देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः छन्दः - अनुष्टुप् सूक्तम् - वर्चः प्राप्ति सुक्त

    याव॒च्चत॑स्रः प्र॒दिश॒श्चक्षु॒र्याव॑त्समश्नु॒ते। ताव॑त्स॒मैत्वि॑न्द्रि॒यं मयि॒ तद्ध॑स्तिवर्च॒सम् ॥

    स्वर सहित पद पाठ

    याव॑त् । चत॑स्र: । प्र॒ऽदिश॑: । चक्षु॑: । याव॑त् । स॒म्ऽअ॒श्नु॒ते । ताव॑त् । स॒म्ऽऐतु॑ । इ॒न्द्रि॒यम् । मयि॑ । तत् । ह॒स्ति॒ऽव॒र्च॒सम् ॥२२.५॥


    स्वर रहित मन्त्र

    यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते। तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥

    स्वर रहित पद पाठ

    यावत् । चतस्र: । प्रऽदिश: । चक्षु: । यावत् । सम्ऽअश्नुते । तावत् । सम्ऽऐतु । इन्द्रियम् । मयि । तत् । हस्तिऽवर्चसम् ॥२२.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 5

    पदार्थ -

    १. (यावत्) = जितनी (चतस्त्रः प्रदशि:) = चारों प्रकृष्ट दिशाएँ फैली हैं, (यावत्) = जहाँ तक (चक्षुः) = आँख (समश्नुते) = व्यास होती है, (तावत्) = उतनी दूर तक व्याप्त होनेवाला (इन्द्रियम्) = बल (सम् ऐत) = मेरे साथ सर्वथा सङ्गत हो। २. (मयि) = मुझमें (तत्) = वह (हस्तिवर्षसम्) = हाथी के समान बल प्राप्त हो।

    भावार्थ -

    मैं अपने बल के द्वारा रक्षणात्मक कार्यों को करता हुआ चारों दिशाओं में यशस्वी बनूं। मैं हाथी के समान बल प्राप्त करूँ।

    इस भाष्य को एडिट करें
    Top