Loading...
अथर्ववेद > काण्ड 3 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - चन्द्रमाः, योनिः छन्दः - उपरिष्टाद्भुरिग्बृहती सूक्तम् - वीरप्रसूति सूक्त

    कृ॒णोमि॑ ते प्राजाप॒त्यमा योनिं॒ गर्भ॑ एतु ते। वि॒न्दस्व॒ त्वं पु॒त्रं ना॑रि॒ यस्तुभ्यं॒ शमस॒च्छमु॒ तस्मै॒ त्वं भव॑ ॥

    स्वर सहित पद पाठ

    कृ॒णोमि॑ । ते॒ । प्रा॒जा॒ऽप॒त्यम् । आ । योनि॑म् । गर्भ॑: । ए॒तु॒ । ते॒ । वि॒न्दस्व॑ । त्वम् । पु॒त्रम् । ना॒रि॒ । य: । तुभ्य॑म् । शम् । अस॑त् । शम् । ऊं॒ इति॑ । तस्मै॑ । त्वम् । भव॑ ॥२३.५॥


    स्वर रहित मन्त्र

    कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते। विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥

    स्वर रहित पद पाठ

    कृणोमि । ते । प्राजाऽपत्यम् । आ । योनिम् । गर्भ: । एतु । ते । विन्दस्व । त्वम् । पुत्रम् । नारि । य: । तुभ्यम् । शम् । असत् । शम् । ऊं इति । तस्मै । त्वम् । भव ॥२३.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 5

    पदार्थ -

    १. हे नारि! (ते) = तेरे साथ (प्राजापत्यम्) = ब्रह्म से निर्मित प्रजा की उत्पत्ति करनेवाले कर्म को (कृणोमि) =  करता हैं। (ते) = तेरे (योनिम्) = गर्भाशय-स्थान को (गर्भ:) = गर्भ आ एतु-प्राप्त हो। २. हे नारि-स्त्रि! (त्वम्) = तू (पुत्रम्) = पुत्र को (विन्दस्व) = प्राप्त हो, (यः) = जो (पुत्र तुभ्यम्) = तेरे लिए, शम, (असत्) = शान्ति देनेवाला हो (उ) = और तस्मै उस पुत्र के लिए (त्वम्) = तू भी (शम, भव) = शान्ति देनेवाली हो।

    भावार्थ -

    प्राजापत्य कर्म से हमें सन्तान प्राप्त हो। माता सन्तान के लिए व सन्तान माता के लिए शान्ति देनेवाली हो।

    इस भाष्य को एडिट करें
    Top