अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - चन्द्रमाः, योनिः
छन्दः - अनुष्टुप्
सूक्तम् - वीरप्रसूति सूक्त
आ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न्बाण॑ इवेषु॒धिम्। आ वी॒रोऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ॥
स्वर सहित पद पाठआ । ते॒ । योनि॑म् । गर्भ॑: । ए॒तु॒ । पुमा॑न् । बाण॑:ऽइव । इ॒षु॒ऽधिम् । आ । वी॒र: । अत्र॑ । जा॒य॒ता॒म् । पु॒त्र: । ते॒ । दश॑ऽमास्य: ॥२३.२॥
स्वर रहित मन्त्र
आ ते योनिं गर्भ एतु पुमान्बाण इवेषुधिम्। आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥
स्वर रहित पद पाठआ । ते । योनिम् । गर्भ: । एतु । पुमान् । बाण:ऽइव । इषुऽधिम् । आ । वीर: । अत्र । जायताम् । पुत्र: । ते । दशऽमास्य: ॥२३.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 2
विषय - दशमास्यः वीरः
पदार्थ -
१. हे नारि! (ते) = तेरै (योनिम्) = जनन-स्थान में (पुमान्) = पुंस्त्व से युक्त (गर्भः एतु) = गर्भ प्राप्त हो। इसप्रकार प्राप्त हो (इव) = जैसेकि (बाण:) = बाण (इषुधिम्) = तरकस को प्राप्त होता है। १. वह (ते) = तेरा गर्भ (पुत्र:) = पुत्ररूप में परिणत हुआ-हुआ (दशमास्यः) = दस महीने तक गर्भ में भृत हुआ-हुआ सर्वावयव सम्पूर्ण (वीर:) = बल से युक्त (अत्र) = इस प्रसूतिकाल में (आजायताम्) = अभिमुख उत्पन्न हो।
भावार्थ -
गर्भ में दसमास तक ठीक रूप में पुष्ट हुआ-हुआ वीर पुत्र हमारे घर में जन्म ले।
इस भाष्य को एडिट करें