अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमाः, सांमनस्यम्
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
सहृ॑दयं सांमन॒स्यमवि॑द्वेषं कृणोमि वः। अ॒न्यो अ॒न्यम॒भि ह॑र्यत व॒त्सं जा॒तमि॑वा॒घ्न्या ॥
स्वर सहित पद पाठसऽहृ॑दयम् । सा॒म्ऽम॒न॒स्यम् । अवि॑ऽद्वेषम् । कृ॒णो॒मि॒ । व॒: । अ॒न्य: । अ॒न्यम् । अ॒भि । ह॒र्य॒त॒ । व॒त्सम् । जा॒तम्ऽइ॑व । अ॒घ्न्या ॥३०.१॥
स्वर रहित मन्त्र
सहृदयं सांमनस्यमविद्वेषं कृणोमि वः। अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ॥
स्वर रहित पद पाठसऽहृदयम् । साम्ऽमनस्यम् । अविऽद्वेषम् । कृणोमि । व: । अन्य: । अन्यम् । अभि । हर्यत । वत्सम् । जातम्ऽइव । अघ्न्या ॥३०.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 1
विषय - सहदयं, सांमनस्य, अविद्वेषम्
पदार्थ -
१. मैं (व:) = तुम्हारे लिए (सहृदयम्) = सहृदयता, अर्थात् प्रेमपूर्ण हृदय, (सांमनस्यम्) = शुभ विचारों से परिपूर्ण मन और (अविद्वेषम्) = निर्वैरता (कृणोमि) = करता हूँ। २. तुममें से प्रत्येक (अन्य: अन्यम्) = एक-दूसरे को अभिहर्यत-प्रीति करनेवाला हो, (इव) = जैसे (अघ्न्या) = गौ (जातं वत्सम्) = उत्पन्न हुए हुए बछड़े के प्रति प्रेम करती है।
भावार्थ -
घर में सहदयता, सांमनस्य व अविद्वेष का राज्य हो। सब एक-दूसरे के प्रति प्रेम करनेवाले हों।
इस भाष्य को एडिट करें