अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 7
सूक्त - अथर्वा
देवता - चन्द्रमाः, सांमनस्यम्
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑ध्री॒चीना॑न्वः॒ संम॑नसस्कृणो॒म्येक॑श्नुष्टीन्त्सं॒वन॑नेन॒ सर्वा॑न्। दे॒वा इ॑वा॒मृतं॒ रक्ष॑माणाः सा॒यंप्रा॑तः सौमन॒सो वो॑ अस्तु ॥
स्वर सहित पद पाठस॒ध्री॒चीना॑न् । व॒: । सम्ऽम॑नस: । कृ॒णो॒मि॒ । एक॑ऽश्नुष्टीन् । स॒म्ऽवन॑नेन । सर्वा॑न् । दे॒वा:ऽइ॑व । अ॒मृत॑म् । रक्ष॑माणा: । सा॒यम्ऽप्रा॑त: । सौ॒म॒न॒स: । व॒: । अ॒स्तु॒ ॥३०.७॥
स्वर रहित मन्त्र
सध्रीचीनान्वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान्। देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥
स्वर रहित पद पाठसध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि । एकऽश्नुष्टीन् । सम्ऽवननेन । सर्वान् । देवा:ऽइव । अमृतम् । रक्षमाणा: । सायम्ऽप्रात: । सौमनस: । व: । अस्तु ॥३०.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 7
विषय - प्रात:-सायं परस्पर प्रेम से मिलना
पदार्थ -
१. मैं (वः) = तुम सबको (सधीचीनान) = एक कार्य के करने में साथ-साथ (उद्युक्त संमनस:) = समान मनवाला (कृणोमि) = करता हूँ, (सर्वान्) = तुम सबको (संवननेन) = सम्यक् विभागपूर्वक (एकश्नुष्टीन्) = एक प्रकार के ही अन्नों का भोजनवाला करता हूँ। २. (अमृतं रक्षमाणा देवाः इव) = नीरोगता का रक्षण करनेवाले देवों के समान (व:) = तुम्हारा (सायं-प्रात:) = सायं-प्रात: (सौमनसः अस्तु) = सौमनस्य-शोभन मनस्कता हो, तुम परस्पर प्रेमयुक्त मनवाले होकर परस्पर बात करनेवाले होओ।
भावार्थ -
घर में सब मिलकर कार्य करें, समान भोजनवाले हों, नीरोग रहते हुए प्रात: सायं परस्पर प्रेम से मिलें।
विशेष -
इसप्रकार उत्तम वातावरणवाले घरों के अन्दर ज्ञानप्रधान वृत्ति के कारण 'ब्रह्मा' का प्रादुर्भाव होता है। उन्नति करते-करते मनुष्य ब्रह्मा बनता है, ज्ञानाग्नि में सब पापों को भस्म करनेवाला 'पाप्महा' होता है। अगले सूक्त में इस 'पाप्महा' का ही वर्णन है।