Loading...
अथर्ववेद > काण्ड 3 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 4
    सूक्त - अथर्वा देवता - चन्द्रमाः, सांमनस्यम् छन्दः - अनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    येन॑ दे॒वा न वि॒यन्ति॒ नो च॑ विद्वि॒षते॑ मि॒थः। तत्कृ॑ण्मो॒ ब्रह्म॑ वो गृ॒हे सं॒ज्ञानं॒ पुरु॑षेभ्यः ॥

    स्वर सहित पद पाठ

    येन॑ । दे॒वा: । न । वि॒ऽयन्ति॑ । नो इति॑ । च॒ । वि॒ऽद्वि॒षते॑ । मि॒थ: । तत् । कृ॒ण्म॒: । ब्रह्म॑ । व॒: । गृ॒हे । स॒म्ऽज्ञान॑म् । पुरु॑षेभ्य: ॥३०.४॥


    स्वर रहित मन्त्र

    येन देवा न वियन्ति नो च विद्विषते मिथः। तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥

    स्वर रहित पद पाठ

    येन । देवा: । न । विऽयन्ति । नो इति । च । विऽद्विषते । मिथ: । तत् । कृण्म: । ब्रह्म । व: । गृहे । सम्ऽज्ञानम् । पुरुषेभ्य: ॥३०.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 4

    पदार्थ -

    १. (येन) = जिससे (देवा:) = देववृत्ति के पुरुष (न वियन्ति) = परस्पर विरुद्ध गतिवाले नहीं होते (च) = और (मिथ:) = परस्पर (नो विद्विषते) = द्वेष नहीं करते (तत्) = उस (ब्रह्म) = ज्ञान को (वः गृहे)  =  तुम्हारे घरों में (कृण्म:) = करते हैं। २. यह ज्ञान (पुरुषेभ्यः) = पुरुषों के लिए (संज्ञानम्) = परस्पर ऐक्यमत्य का उत्पादक होता है। ज्ञान प्राप्त करके पुरुष परस्पर सांमनस्यवाले होते हैं।

    भावार्थ -

    घर में सबकी वृत्ति ज्ञानप्रधान होगी तो परस्पर एकता बनी रहेगी। ज्ञान के साथ द्वेषवृत्ति नहीं रहती।

    इस भाष्य को एडिट करें
    Top