Loading...
अथर्ववेद > काण्ड 3 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 2
    सूक्त - भृग्वङ्गिराः देवता - हरिणः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत्। विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि ॥

    स्वर सहित पद पाठ

    अनु॑ । त्वा॒ । ह॒रि॒ण: । वृषा॑ । प॒त्ऽभि: । च॒तु:ऽभि॑: । अ॒क्र॒मी॒त् । विऽसा॑ने । वि । स्य॒ । गु॒ष्पि॒तम् । यत् । अ॒स्य॒ । क्षे॒त्रि॒यम् । हृ॒दि ॥७.२॥


    स्वर रहित मन्त्र

    अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्। विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि ॥

    स्वर रहित पद पाठ

    अनु । त्वा । हरिण: । वृषा । पत्ऽभि: । चतु:ऽभि: । अक्रमीत् । विऽसाने । वि । स्य । गुष्पितम् । यत् । अस्य । क्षेत्रियम् । हृदि ॥७.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 2

    पदार्थ -

    १.हे (विषाणे) = मृगशृङ्ग! (त्वा अनु) = तेरे पीछे (वृषा हरिण:) = शक्तिशाली युवा हरिण (चतुर्भिः पद्धिः) = अपने चारों पाँवों से (अक्रमीत्) = इस क्षेत्रिय रोग पर आक्रमण करता है। मानो यह हरिण चारों पाँवों से उसे रौंद डालता है। २. हे शृङ्ग! तू (अस्य) = इस रोगी के (हदि) = हदय में (यत्) = जो (गुष्पितम्) = गुसरूप से ग्रथित-सा हुआ-हुआ (क्षेत्रियम्) = क्षेत्रिय रोग है, उसे (विष्य) = समाप्त कर दे।

    भावार्थ -

    मृगशङ्ग हद्रोग को दूर करता है, मानो हरिण उसे चारों पैरों से रौंद-सा डालता है।

    इस भाष्य को एडिट करें
    Top