अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - आपः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः। आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात् ॥
स्वर सहित पद पाठआप॑: । इत् । वै । ऊं॒ इति॑ । भे॒ष॒जी: । आप॑: । अ॒मी॒व॒ऽचात॑नी: । आप॑: । विश्व॑स्य । भे॒ष॒जी: । ता: । त्वा॒ । मु॒ञ्च॒न्तु॒ । क्षे॒त्रि॒यात् ॥७.५॥
स्वर रहित मन्त्र
आप इद्वा उ भेषजीरापो अमीवचातनीः। आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात् ॥
स्वर रहित पद पाठआप: । इत् । वै । ऊं इति । भेषजी: । आप: । अमीवऽचातनी: । आप: । विश्वस्य । भेषजी: । ता: । त्वा । मुञ्चन्तु । क्षेत्रियात् ॥७.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 5
विषय - आपः
पदार्थ -
१. (आप:) = जल (इत् वा उ) = निश्चय से (भेषजी:) = औषध हैं। (आप:) = ये जल (अमीवचतनी:) = रोगों के नाशक हैं। (आप:) = जल (विश्वस्य भेषजी:) = सब रोगों के औषध हैं। (ता:) = वे जल (त्वा) = तुझे (क्षेत्रियात्) = क्षेत्रिय रोगों से (मुञ्चन्तु) = छुड़ाएँ।
भावार्थ -
जल सवौषधमय हैं। इनके ठीक प्रयोग से सब रोग दूर हो जाते हैं।
इस भाष्य को एडिट करें