Loading...
अथर्ववेद > काण्ड 4 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 4
    सूक्त - मृगारोऽअथर्वा वा देवता - भवाशर्वौ रुद्रो वा छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेदस्रा॑ष्ट्रमभि॒भां जने॑षु। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    यौ । आ॒रे॒भाथे॒ । इत्या॑ऽरे॒भाथे॑ । ब॒हु॒ । सा॒कम् । अग्रे॑ । प्र । च॒ । इत् । अस्रा॑ष्ट्रम् । अ॒भि॒ऽभाम् ।जने॑षु ।यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२८.४॥


    स्वर रहित मन्त्र

    यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    यौ । आरेभाथे । इत्याऽरेभाथे । बहु । साकम् । अग्रे । प्र । च । इत् । अस्राष्ट्रम् । अभिऽभाम् ।जनेषु ।यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 4

    पदार्थ -

    १. हे भव और शर्व! (यौ) = जो आप (अने) = सृष्टि के प्रारम्भ में (बहु साकम्) = [बहुनां सार्क सहभावो यस्मिन्] बहुत-से प्राणियों के सहभाव [जनसंघ] को (आरेभाथे) = आरम्भ-उत्पन करते हो (च) = और (जनेषु) = उन उत्पन्न प्राणियों में (अभिभाम्) = अभिदीप्ति को (इन) = निश्चय से आप ही (प्र अस्त्राष्ट्रम) = प्रकर्षेण उत्पन्न करते हो। २. (यौ) = जो आप (अस्य द्विपदः) = इस द्विपाद् जगत् के (ईशाथे) = ईश हो, (यो) = जो (चतुष्पदः) = चतुष्पाद् जगत् के ईश हो (तौ) = वे दोनों (न:) = हमें (अहस:) = पाप से (मुञ्चतम्) = मुक्त करें।

    भावार्थ -

    प्रभु ही सृष्टि के आरम्भ में जनसमूह को जन्म देते हैं और उनमें अभिदीप्ति स्थापित करते हैं। वे प्रभु हमें पापों से मुक्त करें।

    इस भाष्य को एडिट करें
    Top