अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 5
सूक्त - मृगारोऽअथर्वा वा
देवता - भवाशर्वौ रुद्रो वा
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठययो॑: । व॒धात् । न । अ॒प॒ऽपद्य॑ते । क: । च॒न । अ॒न्त: । दे॒वेषु॑ । उ॒त । मानु॑षेषु । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२८.५॥
स्वर रहित मन्त्र
ययोर्वधान्नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठययो: । वधात् । न । अपऽपद्यते । क: । चन । अन्त: । देवेषु । उत । मानुषेषु । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 5
विषय - प्रभु का अप्रतिकार्य वध
पदार्थ -
१. (ययो:) = जिन भव और शर्व के (वधात्) = हनन-साधन आयुध से (न देवेषु अन्त: कश्चन) = न तो सूर्य-चन्द्र, तारे आदि देवों में कोई (उत) = और न ही (मानुषेषु) = मनुष्यों में कोई (अपपद्यते) = भागकर जा सकता है, अर्थात् जब प्रभु प्रलय करते हैं तब कोई बच नहीं सकता। प्रभु सूर्य को समाप्त करेंगे तो सूर्य बच नहीं सकता। इसीप्रकार कोई मनुष्य भी प्रतिरोध करनेवाला नहीं होता। २. (यौ) = जो भव और शर्व (अस्य द्विपदः) = इस द्विपाद् जगत् के (ईशाथे) = ईश हैं, (यौ चतुष्पदः) = जो चतुष्पाद् जगत् के ईश है, (तौ) = वे (न:) = हमें (अंहसः) = पाप से (मुञ्चतम्) = मुक्त करें। प्रभु के रुद्ररूप का स्मरण हमें पाप-भीत करता ही है।
इस भाष्य को एडिट करें