Loading...
अथर्ववेद > काण्ड 4 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 6
    सूक्त - मृगारोऽअथर्वा वा देवता - भवाशर्वौ रुद्रो वा छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    यः कृ॑त्या॒कृन्मू॑ल॒कृद्या॑तु॒धानो॒ नि तस्मि॑न्धत्तं॒ वज्र॑मु॒ग्रौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    य: । कृ॒त्या॒ऽकृत् । मू॒ल॒ऽकृत् । या॒तु॒ऽधान॑: । नि । तस्मि॑न् । ध॒त्त॒म् । वज्र॑म् । उ॒ग्रौ॒ । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२८.६॥


    स्वर रहित मन्त्र

    यः कृत्याकृन्मूलकृद्यातुधानो नि तस्मिन्धत्तं वज्रमुग्रौ। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    य: । कृत्याऽकृत् । मूलऽकृत् । यातुऽधान: । नि । तस्मिन् । धत्तम् । वज्रम् । उग्रौ । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 6

    पदार्थ -

    १. (य:) = जो (कृत्याकृत) = [कृती छेदने] छेदन-भेदन करनेवाला है और जो (यातुधनः) = पीड़ा पहुँचानेवाला राक्षस (मूलकृत्) = वंशाभिवृद्धि के मूल-सन्तानों को ही नष्ट करनेवाला है, (तस्मिन्) = उस यातुधान पर हे (उग्रौ) = तेजस्वी भव और शर्व! आप (वनं निधत्ताम्) = वर्जक आयुध को फेंकिए। इस वज्र द्वारा उसका वध करके उसे समास कीजिए। २. (यौ) = जो आप (अस्य द्विपदः) = इस द्विपाद् प्राणिजगत् के (ईशाथे) = ईश हैं और (यौ) = जो (चतुष्पदः) = चतुष्पाद् प्राणिजगत् के ईश हैं, (तौ) = वे (न:) = हमें (अहंस:) = पाप से (मुञ्चतम्) = मुक्त करें।

    भावार्थ -

    भव और शर्व हिंसक शत्रुओं को नष्ट करें। हमें भी पाप से मुक्त करें।

    इस भाष्य को एडिट करें
    Top