Loading...
अथर्ववेद > काण्ड 4 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 3
    सूक्त - ब्रह्मास्कन्दः देवता - मन्युः छन्दः - त्रिष्टुप् सूक्तम् - सेनानिरीक्षण सूक्त

    सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न्। उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम् ॥

    स्वर सहित पद पाठ

    सह॑स्व । म॒न्यो॒ इति॑ । अ॒भिऽमा॑तिम् अ॒स्मै । रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒हि॒ । शत्रू॑न् । उ॒ग्रम् । ते॒ । पाज॑: । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश॑म् । न॒या॒सै॒ । ए॒क॒ऽज॒ । त्वम् ॥३१.३॥


    स्वर रहित मन्त्र

    सहस्व मन्यो अभिमातिमस्मै रुजन्मृणन्प्रमृणन्प्रेहि शत्रून्। उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् ॥

    स्वर रहित पद पाठ

    सहस्व । मन्यो इति । अभिऽमातिम् अस्मै । रुजन् । मृणन् । प्रऽमृणन् । प्र । इहि । शत्रून् । उग्रम् । ते । पाज: । ननु । आ । रुरुध्रे । वशी । वशम् । नयासै । एकऽज । त्वम् ॥३१.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 3

    पदार्थ -

    १. हे (मन्यो) = ज्ञान! तू (अस्मै) = हमारे लिए (अभिमातिम्) = अभिमानरूप शत्रु को (सहस्व) = कुचल डाल। (शत्रून्) = इन काम-क्रोध आदि शत्रुओं को (रुजन्) = भग्न करते हुए (मृणन्) = कुचलते हुए और (प्रमृणन्) = एकदम मसलते हुए (प्रेहि) = प्रकर्षेण आगे बढ़नेवाला हो। २. (ते पाज:) = तेरी शक्ति (उग्रम्) = अत्यन्त तेजोमय है| यह (नु) = अब न (आरूरुजरे) = रोकी नहीं जा सकती अथवा यह निश्चय से शत्रुओं का निरोध करती है| (त्वम्) = तु (एकज) = अकेला ही (वाशी) = सब शत्रुओं को वश में करनेवाला है और (वशं नयासा) = सब शत्रुओं को वशीभूत करता है |

    भावार्थ -

    ज्ञानोपार्जन द्वारा हम अभिमानरूप शत्रु को दूर करें | यह ज्ञान हमारे काम - क्रोधादि सब शत्रुओं जी भस्म कर दे |

    इस भाष्य को एडिट करें
    Top