अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 2
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
अ॑न॒स्थाः पू॒ताः पव॑नेन शु॒द्धाः शुच॑यः॒ शुचि॒मपि॑ यन्ति लो॒कम्। नैषां॑ शि॒श्नं प्र द॑हति जा॒तवे॑दाः स्व॒र्गे लो॒के ब॒हु स्त्रैण॑मेषाम् ॥
स्वर सहित पद पाठअ॒न॒स्था: । पू॒ता: । पव॑नेन । शु॒ध्दा: । शुच॑य: । शुचि॑म् । अपि॑ । य॒न्ति॒ । लो॒कम् । न । ए॒षा॒म् । शि॒श्नम् । प्र । द॒ह॒ति॒ । जा॒तऽवे॑दा: । स्व॒:ऽगे । लो॒के । ब॒हु । स्त्रैण॑म् । ए॒षा॒म् ३४.२॥
स्वर रहित मन्त्र
अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम्। नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥
स्वर रहित पद पाठअनस्था: । पूता: । पवनेन । शुध्दा: । शुचय: । शुचिम् । अपि । यन्ति । लोकम् । न । एषाम् । शिश्नम् । प्र । दहति । जातऽवेदा: । स्व:ऽगे । लोके । बहु । स्त्रैणम् । एषाम् ३४.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 2
विषय - पूताः, शुचयः
पदार्थ -
१. अनस्थाः = जो हाड = मांस से बने हुए शरीर से ऊपर उठ जाते हैं - स्थुलाशरीर के भागों से ऊपर उठे हुए हैं , (पूतः) = जो पवित्र वृत्तिवाले हैं , (पवनेन शुद्धः) = प्राणायाम के द्वारा शुद्ध जीवनवाले बने हैं, (शुचय:) = ज्ञान से दीप्त मस्तिष्कवाले हैं - ये व्यक्ति (शुचिम् लोकम्) = पवित्र लोक को (अपियन्ति) = प्राप्त होते हैं | २. (एषाम्) = इनके (शिश्नम्) = उपस्थेन्द्रिय को (जातवेदाः) = कामाग्री (प्रदहति) = जलती नहीं | ये कामाग्नि से संतप्त नहीं होते | इनका घर स्वर्ग-सा बन जाता है और (एषाम्) = इनके इस (स्वर्गे लोके) = स्वर्गलोक में (बहु स्त्रैणम्) = बहिनों , भोजाइयों, पत्नी व माता आदि कितनी ही स्त्रियों का सुखपूर्वक निवास होता है |
भावार्थ -
ज्ञान - भोजन करनेवाले लोग भोतिक सुखों से ऊपर उठकर प्राणसाधना करते हुए पवित्र व दीप्त जीवन बताते हैं| ये लोग कामाग्नि से संतप्त नहीं होते | इनका घर स्वर्ग लोक - सा बन जाता है |
इस भाष्य को एडिट करें