अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 7
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - भुरिगतिशक्वरी
सूक्तम् - ब्रह्मौदन सूक्त
च॒तुरः॑ कु॒म्भांश्च॑तु॒र्धा द॑दामि क्षी॒रेण॑ पू॒र्णाँ उ॑द॒केन॑ द॒ध्ना। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
स्वर सहित पद पाठच॒तुर॑: । कु॒म्भान् । च॒तु॒:ऽधा । द॒दा॒मि॒ । क्षी॒रेण॑ । पू॒र्णान् । उ॒द॒केन॑ । द॒ध्ना । ए॒ता: । त्वा॒ । धारा॑: । उप॑ । य॒न्तु॒ । सर्वा॑: । स्व॒:ऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑माना: । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑: । सम्ऽअ॑न्ता: ॥३४.७॥
स्वर रहित मन्त्र
चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्णाँ उदकेन दध्ना। एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥
स्वर रहित पद पाठचतुर: । कुम्भान् । चतु:ऽधा । ददामि । क्षीरेण । पूर्णान् । उदकेन । दध्ना । एता: । त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 7
विषय - चार घड़े
पदार्थ -
१. (क्षीरेण) = दूध से (उदकेन) = जल से, (दध्ना) = तथा दधि से (पूर्णान) = भरे हुए (चतुरः कुम्भान्) = चार घड़ों को (चतुर्धा) = पूर्व, पश्चिम, उत्तर, दक्षिण में चार प्रकार से (ददामि) = [दधामि] धारण करता हूँ (एता:) = ये ( सर्वा:) = सब (धारा:) = धारण करनेवाली दूध, जल व दही की घटियाँ [घड़े] (त्वा उपयन्तु) = तुझे समीपता से प्राप्त हों। २. (स्वर्गे लोक) = स्वर्गतुल्य गृहप्रदेश में (मधुमत् पिन्वमाना:) = माधुर्ययुक्त रस का सेचन करती हुई (समन्ता:) = पर्यन्तवर्तिनी (पुष्करिणी:) कमल सरसियों (त्वा उपतिष्ठन्तु) = तेरे लिए उपस्थित हों।
भावार्थ -
घर में दूध, उदक व दधि से पूर्ण घड़े मङ्गल के प्रतीक हैं। ये घर में माधुर्य का सचेन करनेवाले हों।
इस भाष्य को एडिट करें