Loading...
अथर्ववेद > काण्ड 6 > सूक्त 102

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 1
    सूक्त - जमदग्नि देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - अभिसांमनस्य सूक्त

    यथा॒यं वा॒हो अ॑श्विना स॒मैति॒ सं च॒ वर्त॑ते। ए॒वा माम॒भि ते॒ मनः॑ स॒मैतु॒ सं च॑ वर्तताम् ॥

    स्वर सहित पद पाठ

    यथा॑ । अ॒यम् । वा॒ह: । अ॒श्वि॒ना॒ । स॒म्ऽऐति॑ । सम् । च॒ । वर्त॑ते । ए॒व । माम् । अ॒भि । ते॒ । मन॑: । स॒म्ऽऐतु॑ । सम् । च॒ । व॒र्त॒ता॒म् ॥१०२.१॥


    स्वर रहित मन्त्र

    यथायं वाहो अश्विना समैति सं च वर्तते। एवा मामभि ते मनः समैतु सं च वर्तताम् ॥

    स्वर रहित पद पाठ

    यथा । अयम् । वाह: । अश्विना । सम्ऽऐति । सम् । च । वर्तते । एव । माम् । अभि । ते । मन: । सम्ऽऐतु । सम् । च । वर्तताम् ॥१०२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 1

    पदार्थ -

    १. हे (अश्विना) = प्राणापान की साधना करनेवाले पुरुषो! (यथा) = जैसे (अयं वाहः) = यह अश्व (सम् आ एति) = सर्वथा मिलकर गतिवाला होता है। दो घोड़े एक यान में जुते हों तो वे जैसे मिलकर चलते हैं, (च) = और (संवर्तते) = मिलकर वर्तनवाले होते हैं, (एव) = इसप्रकार (ते) = तेरा (मन:) = मन (माम् अभि) = मेरा [प्रभु का] लक्ष्य करके (सम आ एत) = सम्यक् गतिवाला हो, (संवर्तताम् च) = और सम्यक वर्तनवाला हो।

    भावार्थ -

    हम अपने मन को प्रभु में लगाएँ और सदा उत्तम कार्यों में लगे रहकर प्रभु को प्राप्त करनेवाले हों।

     

    इस भाष्य को एडिट करें
    Top