Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 89/ मन्त्र 3
सूक्त - अथर्वा
देवता - मित्रावरुणौ
छन्दः - अनुष्टुप्
सूक्तम् - प्रीतिसंजनन सूक्त
मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती। मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम् ॥
स्वर सहित पद पाठमह्य॑म् । त्वा॒ । मि॒त्रावरु॑णौ । मह्य॑म् । दे॒वी । सर॑स्वती । मह्य॑म् । त्वा॒ । मध्य॑म् । भूम्या॑: । उ॒भौ । अन्तौ॑ । सम् । अ॒स्य॒ता॒म् ॥८९.३॥
स्वर रहित मन्त्र
मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती। मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥
स्वर रहित पद पाठमह्यम् । त्वा । मित्रावरुणौ । मह्यम् । देवी । सरस्वती । मह्यम् । त्वा । मध्यम् । भूम्या: । उभौ । अन्तौ । सम् । अस्यताम् ॥८९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 89; मन्त्र » 3
विषय - मित्रावरुणौ सरस्वती
पदार्थ -
१.हे पत्नि ! (मह्यम्) = मेरे लिए (त्वाम्) = तुझे (मित्रावरुणा) = मित्र और वरुण (समस्यताम्) = संयुक्त करें। (मह्यम्) = मेरे लिए देवी-यह द्योतमाना (सरस्वती) = ज्ञान की अधिष्ठात् देवता तुझे संयुक्त करें। स्नेह की भावना [मित्र], निषता [वरुण] व ज्ञानरुचिता [सरस्वती] हमें एक-दूसरे के समीप लानेवाले हों। २. (भूम्याः मध्यम्) = भूमि का मध्य तथा (उभौ अन्तौ) = दोनों सिरे त्वा-तुझे (मह्यम्) = मेरे लिए संयुक्त करें। यह सारा संसार तुझे मेरे लिए संयुक्त करनेवाला हो।
भावार्थ -
स्नेह, निhषता व ज्ञानप्रवणता को अपनाते हुए पति-पत्नी एक-दूसरे के प्रति प्रेमवाले हों। सारा संसार उन्हें परस्पर अनुकूलता से संयुक्त करे।
इस भाष्य को एडिट करें