अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 11
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
सू॑यव॒साद्भग॑वती॒ हि भू॒या अधा॑ व॒यं भग॑वन्तः स्याम। अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॑ पिब शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥
स्वर सहित पद पाठसु॒य॒व॒स॒ऽअत् । भग॑ऽवती । हि । भू॒या: । अध॑ । व॒यम् । भग॑ऽवन्त: । स्या॒म॒ । अ॒ध्दि । तृण॑म् । अ॒घ्न्ये॒ । वि॒श्व॒ऽदानी॑म् । पिब॑ । शु॒ध्दम् । उ॒द॒कम् । आ॒ऽचर॑न्ती ॥७७.११॥
स्वर रहित मन्त्र
सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम। अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥
स्वर रहित पद पाठसुयवसऽअत् । भगऽवती । हि । भूया: । अध । वयम् । भगऽवन्त: । स्याम । अध्दि । तृणम् । अघ्न्ये । विश्वऽदानीम् । पिब । शुध्दम् । उदकम् । आऽचरन्ती ॥७७.११॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 11
विषय - भगवती [गो]
पदार्थ -
१.हे (अघ्न्ये) = अहन्तव्ये गौ! तू (सूयवसात्) = उत्तम चरी को खाती हुई (हि) = निश्चय से (भगवती भूया:) = उत्तम धनवाली व सौभाग्य को प्राप्त करानेवाली हो। (अध) = अब (वयम्) = हम (भगवन्त: स्याम) = उत्तम ऐश्वर्यवाले हों। इस गौ की कृपा से हम वसुमान् बनें, यह गौ 'वसूनां वसुपत्नी' ही तो है। २. हे अन्ये! तू (विश्वदानीम्) = सदा (तृणं अद्धि) = घास खानेवाली हो, जिससे तेरे शरीर में कभी कोई विकार न आये। तू गोचर में (आचरन्ती) = चारों ओर विचरण करती हुई (शुद्ध उदकं पिब) = शुद्ध जल पी।
भावार्थ -
उत्तम यवस [चरी] को खाती हुई, गोचर प्रदेशों में घास चरती हुई, विशुद्ध जल पीती हुई यह गौ हमारे लिए उत्तम दूध दे। यह हमें सौभाग्य-सम्पन्न करे।
इस भाष्य को एडिट करें