अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 8
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
हि॑ङ्कृण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒छन्ती॒ मन॑सा॒ न्याग॑न्। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
स्वर सहित पद पाठहि॒ङ्ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॑ । वसू॑नाम् । व॒त्सम् । इ॒च्छन्ती॑ । मन॑सा । नि॒ऽआग॑न् । दु॒हाम् । अ॒श्विऽभ्या॑म् । पय॑: । अ॒घ्न्या । इ॒यम्। सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ॑गाय ॥७७.८॥
स्वर रहित मन्त्र
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसा न्यागन्। दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥
स्वर रहित पद पाठहिङ्ऽकृण्वती । वसुऽपत्नी । वसूनाम् । वत्सम् । इच्छन्ती । मनसा । निऽआगन् । दुहाम् । अश्विऽभ्याम् । पय: । अघ्न्या । इयम्। सा । वर्धताम् । महते । सौभगाय ॥७७.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 8
विषय - गौ का गोचर स्थान से प्रत्यावर्तन
पदार्थ -
१. (हिंकृण्वती) = अपने वत्स के प्रति 'हिं' शब्द करती हुई, (वसूनां वसुपत्नी) = उत्कृष्ट धनों का पालन करनेवाली [गोपालन ऐश्वर्यवृद्धि का कारण बनता है] (मनसा वत्सं इच्छन्ती) = मन में वत्स को चाहती हुई यह (अघ्न्या) = अहन्तव्या गौ (नि आगन्) = निश्चय से आये-प्रास हो। सायंकाल चरागाहों में चरने के बाद यह गौ घर में वापस आये। २. (इयम्) = [अन्या] यह गौ (अश्विभ्याम्) = कर्मों में व्यास होनेवाले पति-पत्नी के लिए [अश् व्यासी] (पयः दुहाम्) = दूध का दोहन करे। (सा) = वह गौ (महते सौभगाय) = हमारे महान् सौभाग्य के लिए (वर्धताम्) = बढ़े, समृद्ध हो, खूब दूध आदि वस्तुओं को प्राप्त करानेवाली हो।
भावार्थ -
सायं गौ अपने बछड़े का स्मरण करती हुई घर वापस आये। यह हमारे लिए दूध प्राप्त कराती हुई सौभाग्य का कारण बनती है।
इस भाष्य को एडिट करें