अथर्ववेद - काण्ड 7/ सूक्त 73/ मन्त्र 10
सूक्त - अथर्वा
देवता - घर्मः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - धर्म सूक्त
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु। सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥
स्वर सहित पद पाठअग्ने॑ । शर्ध॑ । म॒ह॒ते । सौभ॑गाय । तव॑ । द्यु॒म्नानि॑ । उ॒त्ऽत॒मानि॑ । स॒न्तु॒ । सम् । जा॒:ऽप॒त्यम् । सु॒ऽयम॑म् । आ । कृ॒णु॒ष्व॒ । श॒त्रु॒यऽय॒ताम् । अ॒भि । ति॒ष्ठ॒ । महां॑सि ॥७७.१०॥
स्वर रहित मन्त्र
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु। सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥
स्वर रहित पद पाठअग्ने । शर्ध । महते । सौभगाय । तव । द्युम्नानि । उत्ऽतमानि । सन्तु । सम् । जा:ऽपत्यम् । सुऽयमम् । आ । कृणुष्व । शत्रुयऽयताम् । अभि । तिष्ठ । महांसि ॥७७.१०॥
अथर्ववेद - काण्ड » 7; सूक्त » 73; मन्त्र » 10
विषय - महते सौभगाय
पदार्थ -
१. हे (अग्ने) = अग्रणी प्रभो! आप हमारे (महते सौभगाय) = महान् सौभाग्य के लिए (शर्ध) = आईहदय होओ। [शुधु उन्दने] हमें धन देने के लिए उत्तम मनबाले होओ। (तव) = आपके, आपसे दिये गये (द्युम्नानि) = [Wealth] ऐश्वर्य (उत्तमानि सन्तु) = उत्कृष्ट हों। २. (जास्पत्यम्) = हमारे पति-पत्नी के कर्म को (सयमम्) = उत्तम संयमवाला (सम् आकृणुष्व) = सम्यक् कीजिए। (शत्यताम्) = हमारे प्रति शत्रु की तरह आचरण करते हुए इन शत्रुओं के (महांसि) = तेजों को (अभितिष्ठ) = अभिभूत कीजिए। ये शत्रु हमें पराजित न कर सकें।
भावार्थ -
प्रभुकृपा से हम सौभाग्यवाले बनें। प्रभु-प्रदत्त ये धन उत्तम हों। हमारा गृहस्थकर्म बड़ा संयमवाला हो। शत्रुओं के तेज को हम प्रभुकृपा से अभिभूत कर पाएँ।
इस भाष्य को एडिट करें