अथर्ववेद - काण्ड 7/ सूक्त 81/ मन्त्र 4
सूक्त - अथर्वा
देवता - सावित्री, सूर्यः, चन्द्रमाः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - सूर्य-चन्द्र सूक्त
द॒र्शोसि॑ दर्श॒तोसि॒ सम॑ग्रोऽसि॒ सम॑न्तः। सम॑ग्रः॒ सम॑न्तो भूयासं॒ गोभि॒रश्वैः॑ प्र॒जया॑ प॒शुभि॑र्गृ॒हैर्धने॑न ॥
स्वर सहित पद पाठद॒र्श: । अ॒सि॒ । द॒र्श॒त: । अ॒सि॒ । सम्ऽअ॑ग्र: । अ॒सि॒ । सम्ऽअ॑न्त: । सम्ऽअ॑ग्र॒: । सम्ऽअ॑न्त: । भू॒या॒स॒म् । गोभि॑: । अश्वै॑: । प्र॒ऽजया॑ । प॒शुऽभि॑: । गृ॒है: । धने॑न ॥८६.४॥
स्वर रहित मन्त्र
दर्शोसि दर्शतोसि समग्रोऽसि समन्तः। समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥
स्वर रहित पद पाठदर्श: । असि । दर्शत: । असि । सम्ऽअग्र: । असि । सम्ऽअन्त: । सम्ऽअग्र: । सम्ऽअन्त: । भूयासम् । गोभि: । अश्वै: । प्रऽजया । पशुऽभि: । गृहै: । धनेन ॥८६.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 81; मन्त्र » 4
विषय - समनः समन्तः
पदार्थ -
१. हे सोम! शान्त प्रभो! आप (दर्श: असि) = सर्वद्रष्टा हैं। (दर्शतः असि) = योगियों द्वारा साक्षात् करने योग्य हैं। (समग्रः असि समन्तः) = समन्तात् सम्पूर्ण हैं। आपमें किसी भी दृष्टि से कहीं भी कमी नहीं है। हे प्रभो! मैं भी (गोभिः अश्वैः) = ज्ञानेन्द्रियों व कर्मेन्द्रियों से, [गमयन्ति अर्थान, अश्नुवते कर्मस] (प्रजया) = उत्तम सन्तानों से (पशुभिः) = गवादि पशओं से, (गृहैः धनेन) = गृह व धन के दृष्टिकोण से (समन्तः समग्रः) = समन्तात् समग्न-सब प्रकार से पूर्ण (भूयासम्) = होऊँ।
भावार्थ -
हे प्रभो! आप सर्वद्रष्टा व दर्शनीय हैं। समन्तात् पूर्ण हैं। मुझे भी ज्ञानेन्द्रियों, कर्मेन्द्रियों, प्रजा, गृह व धन के दृष्टिकोण से पूर्ण कीजिए।
इस भाष्य को एडिट करें