Loading...
अथर्ववेद > काण्ड 7 > सूक्त 81

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 81/ मन्त्र 5
    सूक्त - अथर्वा देवता - सावित्री, सूर्यः, चन्द्रमाः छन्दः - सम्राडास्तारपङ्क्ति सूक्तम् - सूर्य-चन्द्र सूक्त

    यो॑३ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तस्य॒ त्वं प्रा॒णेना प्या॑यस्व। आ व॒यं प्या॑सिषीमहि॒ गोभि॒रश्वैः॑ प्र॒जया॑ प॒शुभि॑र्गृ॒हैर्धने॑न ॥

    स्वर सहित पद पाठ

    य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तस्य॑ । त्वम् । प्रा॒णेन॑ । आ । प्या॒य॒स्व॒ । आ । व॒यम् । प्या॒शि॒षी॒म॒हि॒ । गोभि॑: । अश्वै॑: । प्र॒ऽजया॑ । प॒शुऽभि॑: । गृ॒है: । धने॑न ॥८६.५॥


    स्वर रहित मन्त्र

    यो३ऽस्मान्द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व। आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥

    स्वर रहित पद पाठ

    य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तस्य । त्वम् । प्राणेन । आ । प्यायस्व । आ । वयम् । प्याशिषीमहि । गोभि: । अश्वै: । प्रऽजया । पशुऽभि: । गृहै: । धनेन ॥८६.५॥

    अथर्ववेद - काण्ड » 7; सूक्त » 81; मन्त्र » 5

    पदार्थ -

    १. (यः) = जो (अस्मान् द्वेष्टि) = समाज के हम सब सध्यों से अप्रीति करता है, (यं वयं द्विष्मः) = जिसके प्रति हम प्रीतिवाले नहीं होते, हे चन्द्र ! (त्वम्) = तू (तस्य प्राणेन) = उसके प्राण से (आप्यायस्व) = आप्यायित हो। उसके प्राण का अपहरण करके पूर्णता को प्राप्त हो। यहाँ काव्यमय भाषा में कहा गया है कि इस सर्वद्वेषी पुरुष के प्राणों को अपहत करके चन्द्र पूर्ण बने। २. (वयम्) = हम भी (गोभिः अश्वैः) = ज्ञानेन्द्रियों व कर्मेन्द्रियों (प्रजया पशुभिः) = उत्तम सन्तानों, गवादि पशुओं, तथा (गृहै: धनेन) = घर व धन के दृष्टिकोण से (आप्यासिषीमहि) = आप्यायित हों।

    भावार्थ -

    हम समाज में किसी के प्रति भी द्वेषवाले न होते हुए इन्द्रियों, सन्तानों, पशुओं, गृह व धन के दृष्टिकोण से पूर्ण बनें।

    इस भाष्य को एडिट करें
    Top