Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 31/ मन्त्र 13
    ऋषिः - नारायण ऋषिः देवता - पुरुषो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    0

    नाभ्या॑ऽआसीद॒न्तरि॑क्षꣳ शी॒र्ष्णो द्यौः सम॑वर्त्तत।प॒द्भयां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ२॥ऽअ॑कल्पयन्॥१३॥

    स्वर सहित पद पाठ

    नाभ्याः॑। आ॒सी॒त्। अ॒न्तरि॑क्षम्। शी॒र्ष्णः। द्यौः। सम्। अ॒व॒र्त्त॒त॒ ॥ प॒द्भ्यामिति॑ प॒त्ऽभ्याम्। भूमिः॑। दिशः॑। श्रोत्रा॑त्। तथा॑। लो॒कान् ॥ अ॒क॒ल्प॒य॒न् ॥१३ ॥


    स्वर रहित मन्त्र

    नाभ्याऽआसीदन्तरिक्षँ शीर्ष्णा द्यौः समवर्तत । पद्भ्याम्भूमिर्दिशः श्रोत्रात्तथा लोकाँऽअकल्पयन् ॥


    स्वर रहित पद पाठ

    नाभ्याः। आसीत्। अन्तरिक्षम्। शीर्ष्णः। द्यौः। सम्। अवर्त्तत॥ पद्भ्यामिति पत्ऽभ्याम्। भूमिः। दिशः। श्रोत्रात्। तथा। लोकान्॥ अकल्पयन्॥१३॥

    यजुर्वेद - अध्याय » 31; मन्त्र » 13
    Acknowledgment

    भावार्थ -
    ( नाभ्याः अन्तरिक्षम् आसीत् ) नाभि-भाग से अन्तरिक्ष भाग कल्पित है । (द्यौः) आकाश (शीष्णः सम् अवर्त्तत) शिर भाग से कल्पित हुआ | (पद्भ्याम् भूमि:) पैरों से भूमि और (दिशः श्रोत्रात् ) श्रोत्र से दिशाएं तथा ( लोकान् ) लोकों को ( अकल्पयन् )कल्पित किया गया है । उस विराट् के अन्तरिक्ष नाभि है, सिर द्यौ है,भूमि पैर हैं, कान दिशाएं तथा लोक हैं ।

    ऋषि | देवता | छन्द | स्वर - अनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top