यजुर्वेद - अध्याय 31/ मन्त्र 4
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त् पुनः॑।ततो॒ विष्व॒ङ् व्यक्रामत्साशनानश॒नेऽअ॒भि॥४॥
स्वर सहित पद पाठत्रि॒पादिति॑ त्रि॒ऽपात्। ऊ॒र्ध्वः। उत्। ऐ॒त्। पुरु॑षः। पादः॑। अ॒स्य॒। इ॒ह। अभ॒व॒त्। पुन॒रिति॒ पुनः॑ ॥ ततः। विष्व॑ङ्। वि। अ॒क्रा॒म॒त्। सा॒श॒ना॒न॒श॒नेऽइति॑ साशनानश॒ने। अ॒भि ॥४ ॥
स्वर रहित मन्त्र
त्रिपादूर्ध्वऽउऐत्पुरुषः पादो स्येहाभवत्पुनः । ततो विष्वङ्व्यक्रामत्साशनानशनेऽअभि ॥
स्वर रहित पद पाठ
त्रिपादिति त्रिऽपात्। ऊर्ध्वः। उत्। ऐत्। पुरुषः। पादः। अस्य। इह। अभवत्। पुनरिति पुनः॥ ततः। विष्वङ्। वि। अक्रामत्। साशनानशनेऽइति साशनानशने। अभि॥४॥
विषय - विराट् की उत्पत्ति ।
भावार्थ -
( त्रिपात् पुरुषः) तीन अंशों वाला पुरुष ( उर्ध्वं उद् ऐव ) सबसे ऊंचा, संसार में पृथक शुद्ध, बुद्ध, मुक्त रूप होकर रहता है और (अस्य पादः) उसका एक अंश पुन: बार-बार ( इह अभवत् ) इस संसार में व्यक्त रूप में विद्यमान रहता है । (ततः) उस एक अंश से ही वह परमेश्वर (साशनानशने अभि) खाने वाले चेतन और न खाने वाले जड़, दोनों चराचरों को ( विश्वङ) सब प्रकार से व्याप्त होकर (वि- अक्रामत् ) विविध प्रकारों से उनको उत्पन्न करता है । 'उदैत्' - 'देदीप्यमानस्तिष्ठति' इति उवटः । सूर्य के समान स्वयं उज्ज्वल होकर सबको प्रकाशित करता हुआ विराजता है । 'साशनानशने' – साशनमशनादिव्यवहारोपेतम् । प्राणिजातम् । अनशनं तद्रहितमचेतनं गिरिनद्या दिकम् । इति सायणमहीधर- दयानन्दाः । साशनम स्वर्गः अनशनम् मोक्ष इति उवट: ॥
ऋषि | देवता | छन्द | स्वर - पुरुषः । अनुष्टुप् । गान्धारः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal