Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 27/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रमाः, इन्द्राणी
छन्दः - अनुष्टुप्
सूक्तम् - स्वस्त्ययन सूक्त
न ब॒हवः॒ सम॑शक॒न्नार्भ॒का अ॒भि दा॑धृषुः। वे॒णोरद्गा॑ इवा॒भितो ऽस॑मृद्धा अघा॒यवः॑ ॥
स्वर सहित पद पाठन । व॒हव॑: । सम् । अ॒श॒क॒न् । न । अ॒र्भ॒का: । अ॒भि । द॒धृ॒षु॒: । वे॒णो: । अङ्गा॑:ऽइव । अ॒भित॑: । अस॑म्ऽऋध्दा: । अ॒घ॒ऽयव॑: ॥
स्वर रहित मन्त्र
न बहवः समशकन्नार्भका अभि दाधृषुः। वेणोरद्गा इवाभितो ऽसमृद्धा अघायवः ॥
स्वर रहित पद पाठन । वहव: । सम् । अशकन् । न । अर्भका: । अभि । दधृषु: । वेणो: । अङ्गा:ऽइव । अभित: । असम्ऽऋध्दा: । अघऽयव: ॥
अथर्ववेद - काण्ड » 1; सूक्त » 27; मन्त्र » 3
विषय - सेना-सञ्चालन।
भावार्थ -
( अघायवः ) हमारे शत्रु सैनिक ( बहवः ) बहुत से (सम्) मिलकर भी ( न अशकन् ) हम पर आक्रमण की शक्ति सेरहित हों। ( अर्भकाः ) वे बच्चों के समान निर्बल ( न अभि दाधृषुः ) हमारे पर आक्रमण की धृष्टता भी नहीं कर सकें। (वेणोः अभितः) बांस के चारों और (अद्भाः इव ) छोटी २ शाखाओं की न्याई ( अघायवः ) हत्यारे शत्रुसैनिक ( असमृद्धाः ) तितर बितर हो जाने के कारण ऋद्धि सिद्धि रहित हो गये हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - स्वस्त्ययनकामोऽथर्वा ऋषिः। चन्द्रमा इन्द्राग्नी च देवता। १ पथ्यापंक्तिः, २, ३, ४ अनुष्टुभः। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें