अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 7
सूक्त - भृग्वङ्गिराः
देवता - निर्ऋतिः
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठअहा॑: । अरा॑तिम् । अवि॑द: । स्यो॒नम् । अपि॑ । अ॒भू॒: । भ॒द्रे । सु॒ऽकृ॒तस्य॑ । लो॒के । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऽऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.७॥
स्वर रहित मन्त्र
अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठअहा: । अरातिम् । अविद: । स्योनम् । अपि । अभू: । भद्रे । सुऽकृतस्य । लोके । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऽऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 7
विषय - आरोग्य और रोग विनाश ।
भावार्थ -
और हे व्याधिपीड़ित जन ! इस पूर्व उपचार से तू ने अपने (अरातिम्) जीवन आनन्द के विनाशक शत्रु रोग को ( अहाः ) विनाश कर दिया है और (स्योनं) शरीर के सुख को भी ( अविदः ) प्राप्त कर लिया है। अब तू पुनः कभी कुमार्ग और कुपथ्य में न गिर कर सदां ( सुकृतस्य ) उत्तम सदाचार और धार्मिक पुण्यकार्य के ( भद्रे ) कल्याणकारी सुखजनक (लोके) शास्त्रप्रदर्शित मार्ग में ( अभूः ) रहा कर, नहीं तो पुनः कष्टों में फंस जायगा । (एवाहं०) इत्यादि पूर्ववत् समान है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वंगिरा ऋषिः। निर्ऋतिर्धावापृथिव्यादयो नानादेवताः। १ ब्रह्मणा सह द्यावापृथिवी स्तुतिः। २ अद्भिः सह अग्निस्तुतिः। ओषधीभिः सह सोमस्तुतिश्च। ३ वातस्तुतिश्चतुर्दिवस्तुतिश्च। ४, ६ वातपत्नी सूर्ययक्ष्मनिर्ऋतिप्रभूतिस्तुतिः। १ त्रिष्टुप् । २ सप्तपाद अष्टिः। ३, ५, ७, ८ सप्तपादो धृतयः। सप्तपाद अत्यष्टिः। ८ अत्रोत्तरौ द्वौ औष्णिहौ पादौ । अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें