अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 8
सूक्त - भृग्वङ्गिराः
देवता - द्यावापृथिवी
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मु॒ञ्चन्तो॑ असृज॒न्निरेण॑सः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठसूर्य॑म् । ऋ॒तम् । तम॑स: ग्राह्या॑: । अधि॑ । दे॒वा: । मु॒ञ्चन्त॑: ।अ॒सृ॒ज॒न् । नि: । एन॑स: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒शंसात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.८॥
स्वर रहित मन्त्र
सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन्निरेणसः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठसूर्यम् । ऋतम् । तमस: ग्राह्या: । अधि । देवा: । मुञ्चन्त: ।असृजन् । नि: । एनस: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.८॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 8
विषय - आरोग्य और रोग विनाश ।
भावार्थ -
(तमसः ) अन्धकार से उत्पन्न होने और (ग्राह्याः) शरीर को आ चिपटने वाली रोगपीड़ा से ( देवाः ) विद्वान् लोग स्वयं (निरेणसः) निष्पाप धर्मात्मा होकर अन्यों को (मुञ्चन्तः) मुक्त करते हुए (सूर्य) सबके प्रेरक सूर्यप्रकाश को ही ( ऋतं ) सब दुःखों के विनाशक और ठीक सत्य औषध (अधि असृजन्) बतलाते और प्रयोग करते हैं। ‘एवाहं०’ इत्यादि पूर्ववत् ।
टिप्पणी -
इस सूक्त में नाना प्रकार की शरीर-व्याधियों, मानस-व्याधियों और वंशगत तपेदिक, क्षय, अपस्मार आदि रोगों की स्थिर चिकित्सा के लिये वेद में ब्रह्मचर्य के पालन, मां बाप के सदाचार, जल-चिकित्सा, सोम आदि ओषधियों का सेवन, स्वच्छ वायु का विहार, निरन्तर चलने हारे पवन और प्रकाश से उज्ज्वल स्थानों में रहने का उपदेश है और साथ ही रोगमुक्त होजाने पर भी दुराचार से बचने और सदाचार से ही रहने और अन्धकारमय रोगोत्पादक स्थानों पर न रहने के लिये विशेष बल दिया है। वर्तमान की स्वास्थ्यरक्षा सम्बन्धी शिक्षा का यह आदर्श है। इति द्वितीयोऽनुवाकः ।
ऋषि | देवता | छन्द | स्वर - भृग्वंगिरा ऋषिः। निर्ऋतिर्धावापृथिव्यादयो नानादेवताः। १ ब्रह्मणा सह द्यावापृथिवी स्तुतिः। २ अद्भिः सह अग्निस्तुतिः। ओषधीभिः सह सोमस्तुतिश्च। ३ वातस्तुतिश्चतुर्दिवस्तुतिश्च। ४, ६ वातपत्नी सूर्ययक्ष्मनिर्ऋतिप्रभूतिस्तुतिः। १ त्रिष्टुप् । २ सप्तपाद अष्टिः। ३, ५, ७, ८ सप्तपादो धृतयः। सप्तपाद अत्यष्टिः। ८ अत्रोत्तरौ द्वौ औष्णिहौ पादौ । अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें