अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 3
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - पशुसंवर्धन सूक्त
सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः। सं धा॒न्य॑स्य॒ या स्फा॒तिः सं॑स्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ॥
स्वर सहित पद पाठसम् । सम् । स्र॒व॒न्तु॒ । प॒शव॑: । सम् । अश्वा॑: । सम् । ऊं॒ इति॑ । पुरु॑षा: । सम् । धा॒न्य᳡स्य । या । स्फा॒ति: । स॒म्ऽस्रा॒व्ये᳡ण । ह॒विषा॑ । जु॒हो॒मि॒ ॥२६.३॥
स्वर रहित मन्त्र
सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः। सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥
स्वर रहित पद पाठसम् । सम् । स्रवन्तु । पशव: । सम् । अश्वा: । सम् । ऊं इति । पुरुषा: । सम् । धान्यस्य । या । स्फाति: । सम्ऽस्राव्येण । हविषा । जुहोमि ॥२६.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 3
विषय - इन्द्रियों का दमन और पशुओं का पालन ।
भावार्थ -
(पशवः) पशु (सं सं स्रवन्तु) हमारे पास आवें। (अश्वाः सम्) और अश्व भी हमारे पास आवें । (पूरुषाः सम्) पुरुष भी हमारे पास आवें। (या धान्यस्य स्फातिः) जो धान्य की वृद्धि, सम्पत्ति है वह भी (सं) प्राप्त हो। मैं (संस्राव्येण) उत्तम रीति से इन सब पदार्थों के प्राप्त कराने हारे (हविषा) उपाय से (जुहोमि) इन सबको प्राप्त करने का यत्न करता हूं। अध्यात्म पक्ष में—पशवः=ज्ञानेन्द्रियगण, अश्वाः=कर्मेन्द्रिय पुरुषा:- अन्तःकरण या जीव, धान्यं=विषय ज्ञान, संस्राव्यं हविः=इनकी प्रेरणा और वशीकरण का उपाय, योगाभ्यास।
टिप्पणी -
(द्वि०) ‘समु पौरुषाः’ ‘धान्यस्यस्फातिभिः’ इति पैप्प० सं०। १. प्रसमुपोदः पादपूरणे इति सम् अत्र पादपूरणः।
ऋषि | देवता | छन्द | स्वर -
सविता ऋषिः। पशवो देवता। १, २ त्रिष्टुभौ। ३ उपरिष्टाद् विराड् बृहती। ४ भुरिगनुष्टुप्। ५ अनुष्टुप्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें