अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 4
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - भुरिगअनुष्टुप्
सूक्तम् - पशुसंवर्धन सूक्त
सं सि॑ञ्चामि॒ गवां॑ क्षी॒रं समाज्ये॑न॒ बलं॒ रस॑म्। संसि॑क्ता अ॒स्माकं॑ वी॒रा ध्रु॒वा गावो॒ मयि॒ गोप॑तौ ॥
स्वर सहित पद पाठसम् । सि॒ञ्चा॒मि॒ । गवा॑म् । क्षी॒रम् । सम् । आज्ये॑न । बल॑म् । रस॑म् । सम्ऽसि॑क्ता: । अ॒स्माक॑म् । वी॒रा: । ध्रु॒वा: । गाव॑: । मयि॑ । गोऽप॑तौ ॥२६.४॥
स्वर रहित मन्त्र
सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम्। संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥
स्वर रहित पद पाठसम् । सिञ्चामि । गवाम् । क्षीरम् । सम् । आज्येन । बलम् । रसम् । सम्ऽसिक्ता: । अस्माकम् । वीरा: । ध्रुवा: । गाव: । मयि । गोऽपतौ ॥२६.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 4
विषय - इन्द्रियों का दमन और पशुओं का पालन ।
भावार्थ -
(गवां क्षीरं) गायों के दूध के समान मधुर ज्ञानरस को मैं (सं सिञ्चामि) उत्तम रूप से प्रवाहित करता हूं। (आज्येन) वृत के समान पुष्टिकारक तेज के सहित (रसम्) आनन्दजनक हर्ष और (बलं) बलको भी (सं सिंचामि) धारण करता हूं। (अस्माकं वीराः) इस प्रकार हमारे वीर, प्राण एवं पुत्रगण भी बल, हर्ष और आनन्द से (सं सिक्ताः) आप्लावित, परिपूर्ण, पुष्ट हों और (मयि) मुझ (गोपतौ) इन्द्रिय रूप गौओं के स्वामी के पास (गावः) इन्द्रिय रूप गौवें (स्थिराः) स्थिर रूप से रहें। इस मन्त्र में दूध, घी, रस और बल के साथ २ ज्ञान, बल और आनन्द की प्रार्थना है और गौओं और प्राणों के साथ पुत्र और पशुओं की भी प्रार्थना है।
टिप्पणी -
(द्वि०) ‘बलं रसम्’ (तृ०) ‘संसिक्तास्माकं वीरा मयि गावश्च गौपतौ’ इति पैप्प० सं०। ‘अरिष्टा अस्माकं वीरा मयि गावः सन्तु गो पतौ’ इति श्रौ० सू० ।
ऋषि | देवता | छन्द | स्वर -
सविता ऋषिः। पशवो देवता। १, २ त्रिष्टुभौ। ३ उपरिष्टाद् विराड् बृहती। ४ भुरिगनुष्टुप्। ५ अनुष्टुप्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें