अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 5
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - पशुसंवर्धन सूक्त
आ ह॑रामि॒ गवां॑ क्षी॒रमाहा॑र्षं धा॒न्यं रस॑म्। आहृ॑ता अ॒स्माकं॑ वी॒रा आ पत्नी॑रि॒दमस्त॑कम् ॥
स्वर सहित पद पाठआ । ह॒रा॒मि॒ । गवा॑म् । क्षी॒रम् । आ । अ॒हा॒र्ष॒म् । धा॒न्य᳡म् । रस॑म् । आऽहृ॑ता: । अ॒स्माक॑म् । वी॒रा: । आ । पत्नी॑: । इ॒दम्। अस्त॑कम् ॥२६.५॥
स्वर रहित मन्त्र
आ हरामि गवां क्षीरमाहार्षं धान्यं रसम्। आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥
स्वर रहित पद पाठआ । हरामि । गवाम् । क्षीरम् । आ । अहार्षम् । धान्यम् । रसम् । आऽहृता: । अस्माकम् । वीरा: । आ । पत्नी: । इदम्। अस्तकम् ॥२६.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 5
विषय - इन्द्रियों का दमन और पशुओं का पालन ।
भावार्थ -
मैं (गवां क्षीरं) गौओं का दूध और इन्द्रियों का ज्ञान (आहरामि) प्राप्त करता हूं। (धान्यं) धान्य और (रसं) अन्न के स्वादु रस और ग्राह्य विषय और उनसे प्राप्त होने वाले सुख को भी (आहार्षम्) प्राप्त करता हूं। (अस्माकं वीराः) हमारे पुत्र, वीर और प्राण भी (आहृताः) हमारे पास, हमारे वश हों, (पत्नीः) यह स्त्री और यह बुद्धि भी हमारे पास हो (इदम्) यह (अस्तकम्) घर के समान हमारा शरीर भी हमें प्राप्त हो। इति चतुर्थोऽनुवाकः।
टिप्पणी -
(द्वि०) ‘क्षीरमहर्षि’ (तृ०) अहरिषमस्याकं वीरान् आपत्नीमेदमस्तकम् इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर -
सविता ऋषिः। पशवो देवता। १, २ त्रिष्टुभौ। ३ उपरिष्टाद् विराड् बृहती। ४ भुरिगनुष्टुप्। ५ अनुष्टुप्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें