अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 5
सूक्त - कपिञ्जलः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
तया॒हं शत्रू॑न्त्साक्ष॒ इन्द्रः॑ सालावृ॒काँ इ॑व। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥
स्वर सहित पद पाठतया॑ । अ॒हम् । शत्रु॑न् । सा॒क्षे॒ । इन्द्र॑: । सा॒ला॒वृ॒कान्ऽइ॑व । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.५॥
स्वर रहित मन्त्र
तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकाँ इव। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥
स्वर रहित पद पाठतया । अहम् । शत्रुन् । साक्षे । इन्द्र: । सालावृकान्ऽइव । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 5
विषय - ओषधि के दृष्टान्त से चितिशक्ति का वर्णन ।
भावार्थ -
(अहं) मैं (इन्द्रः) साक्षात् आत्मा (तथा) उस चेतना शक्ति से (शत्रून्) अपने अन्तःशत्रुओं का (सालावृकान् इव) कुक्कुरों के समान (साक्षे) तिरस्कार करता हूं और (प्राशं प्रतिप्राशं इत्यादि) पूर्ववत् ।
टिप्पणी -
‘साक्षिये इन्द्रः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कपिञ्जल ऋषिः। वनस्पतिर्देवता। १-४ अनुष्टुभः। सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें